Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 75.1 kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti /
ĀK, 1, 4, 151.2 saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca //
ĀK, 1, 4, 154.1 taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ /
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 10, 24.1 samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 1, 24, 13.2 cārayedrajataṃ sūte hayamūtreṇa mardayet //
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //