Occurrences

Taittirīyāraṇyaka
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Taittirīyāraṇyaka
TĀ, 5, 8, 13.11 tasmād etad vrataṃ cāryam /
Arthaśāstra
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
Lalitavistara
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
Mahābhārata
MBh, 3, 111, 4.2 cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ //
MBh, 12, 159, 58.3 yat puṃsāṃ paradāreṣu taccaināṃ cārayed vratam //
MBh, 14, 19, 15.2 yair dvāraiścārayannityaṃ paśyatyātmānam ātmani //
MBh, 14, 19, 31.2 purasyābhyantare tasya manaścāryaṃ na bāhyataḥ //
MBh, 14, 19, 33.2 tasmin kāye manaścāryaṃ na kathaṃcana bāhyataḥ //
MBh, 14, 71, 17.2 yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 14, 84, 1.3 dakṣiṇāṃ diśam āsthāya cārayāmāsa taṃ hayam //
MBh, 14, 89, 18.2 cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam //
MBh, 15, 9, 15.1 cārayethāśca satataṃ cārair aviditaiḥ parān /
Manusmṛti
ManuS, 8, 362.2 sajjayanti hi te nārīr nigūḍhāś cārayanti ca //
ManuS, 11, 177.2 yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam //
ManuS, 11, 192.2 tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
Rāmāyaṇa
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 23, 24.1 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ /
Rām, Ki, 16, 12.2 sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā //
Rām, Ki, 51, 11.1 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam /
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 16.2 rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm //
Rām, Su, 51, 17.1 hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm /
Rām, Su, 52, 9.1 pradīptam agniṃ pavanasteṣu veśmasu cārayat //
Rām, Yu, 21, 5.1 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ /
Rām, Yu, 21, 16.2 cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ //
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Saundarānanda
SaundĀ, 14, 24.2 cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā //
Bodhicaryāvatāra
BoCA, 8, 28.2 svacchandacāryanilayo vihariṣyāmyahaṃ kadā //
BoCA, 8, 88.1 svacchandacāryanilayaḥ pratibaddho na kasyacit /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 116.1 saṃcaranto bahūn deśāṃś cārayantaś ca gāḥ śanaiḥ /
Divyāvadāna
Divyāv, 13, 290.1 bhagavānāha vatsa bhikṣūṇāṃ cāraya //
Divyāv, 13, 291.1 sa bhikṣūṇāṃ cārayitumārabdhaḥ //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Harivaṃśa
HV, 10, 47.1 tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe /
Matsyapurāṇa
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 168, 1.2 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 34.2 gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ //
ViPur, 5, 9, 3.2 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ //
ViPur, 5, 12, 3.1 cārayantaṃ mahāvīryaṃ gāśca gopavapurdharam /
Viṣṇusmṛti
ViSmṛ, 54, 26.2 tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 27.1 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ /
BhāgPur, 3, 2, 29.2 cārayann anugān gopān raṇadveṇur arīramat //
Rasahṛdayatantra
RHT, 3, 13.1 iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /
RHT, 3, 17.1 anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
RHT, 8, 6.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RHT, 11, 9.2 cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //
Rasamañjarī
RMañj, 3, 66.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 95.2 tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //
Rasaratnasamuccaya
RRS, 5, 227.1 krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
Rasaratnākara
RRĀ, V.kh., 12, 58.1 cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
RRĀ, V.kh., 12, 60.1 anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 12, 66.2 kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //
RRĀ, V.kh., 12, 81.2 jārayetpūrvayogena tataścāryaṃ ca jārayet //
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 14, 35.2 pūrvavaccārayedetadvāsanāmukhite rase //
RRĀ, V.kh., 14, 40.1 pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /
RRĀ, V.kh., 14, 43.2 pūrvavat kramayogena rase cāryaṃ ca jārayet //
RRĀ, V.kh., 14, 44.2 cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 57.2 cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet /
RRĀ, V.kh., 16, 48.1 cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
RRĀ, V.kh., 16, 60.1 samukhe rasarājendre cāryametacca jārayet /
RRĀ, V.kh., 18, 87.2 cārayejjārayettadvat samāṃśaṃ cātha tasya vai //
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 18, 150.2 ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //
RRĀ, V.kh., 18, 153.1 cārayenmardayanneva kacchapākhye 'tha jārayet /
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
Rasendracintāmaṇi
RCint, 3, 127.2 samacāritamātreṇa sahasrāṃśena vidhyati //
RCint, 3, 141.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RCint, 7, 90.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 193.1 krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
Rasārṇava
RArṇ, 11, 45.3 caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //
RArṇ, 11, 55.2 khallāntaścārayettacca śulvavāsanayā saha //
RArṇ, 11, 59.0 samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //
RArṇ, 11, 69.1 krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /
RArṇ, 11, 190.1 aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /
RArṇ, 11, 193.2 cārayedrasarājasya jārayet kanakānvitaiḥ //
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 15, 14.1 cārayet rajataṃ sūte hayamūtreṇa mardayet /
Ānandakanda
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 75.1 kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti /
ĀK, 1, 4, 151.2 saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca //
ĀK, 1, 4, 154.1 taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ /
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 10, 24.1 samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 1, 24, 13.2 cārayedrajataṃ sūte hayamūtreṇa mardayet //
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 75.2 kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 10.2, 12.0 tāramapi pūrvavarṇaṃ cāryam //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 4, 5.2, 5.0 grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 24.2, 1.0 rañjitaghanasatvasya cāraṇamāha cāryamityādi //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 11, 9.2, 4.0 punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti //
Rasakāmadhenu
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 8, 87.2, 9.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //