Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Bhāgavatapurāṇa
Gītagovinda
Skandapurāṇa
Caurapañcaśikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 36.1 śoceta manasā nityaṃ duṣkṛtāny anucintayan /
Buddhacarita
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
BCar, 12, 102.2 śarīrabalavṛddhyarthamidaṃ bhūyo 'nvacintayat //
Carakasaṃhitā
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 25, 28.1 muktvaivaṃ vādasaṃghaṭṭam adhyātmam anucintyatām /
Lalitavistara
LalVis, 3, 34.2 sarvān sadoṣānanucintayantaḥ śākyaṃ kulaṃ cādṛśu vītadoṣam //
Mahābhārata
MBh, 1, 55, 23.3 asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ //
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 77, 6.2 dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat /
MBh, 1, 94, 64.2 devavrato mahābuddhiḥ prayayāvanucintayan /
MBh, 1, 107, 10.2 udarasyātmanaḥ sthairyam upalabhyānvacintayat //
MBh, 1, 114, 15.1 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 167, 9.1 sā tam agnisamaṃ vipram anucintya saridvarā /
MBh, 1, 182, 6.1 muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ /
MBh, 2, 5, 74.1 kacciccārānniśi śrutvā tat kāryam anucintya ca /
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 3, 64, 9.1 sa tatra nivasan rājā vaidarbhīm anucintayan /
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 106, 5.3 ātmānam ātmanāśvāsya hayam evānvacintayat //
MBh, 3, 146, 19.2 saktacakṣur abhiprāyaṃ hṛdayenānucintayan //
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 4, 14, 4.1 svam artham abhisaṃdhāya tasyārtham anucintya ca /
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 5, 10, 32.2 vṛtrasya vadhasaṃyuktān upāyān anucintayan /
MBh, 5, 39, 26.2 tān vā hatān sutān vāpi śrutvā tad anucintaya //
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 6, BhaGī 8, 8.2 paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan //
MBh, 7, 53, 29.1 teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 164, 76.2 anucintyātmanaḥ putram aviṣahyam arātibhiḥ //
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 68, 39.1 yastasya puruṣaḥ pāpaṃ manasāpyanucintayet /
MBh, 12, 146, 11.1 antarmṛtyur aśuddhātmā pāpam evānucintayan /
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 306, 25.2 pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam //
MBh, 12, 306, 32.1 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm /
MBh, 12, 311, 23.2 upādhyāyaṃ mahārāja dharmam evānucintayan //
MBh, 12, 312, 1.2 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt /
MBh, 12, 312, 31.1 tatrāsīnaḥ śukastāta mokṣam evānucintayan /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 320, 27.2 niṣasāda giriprasthe putram evānucintayan //
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 27, 16.1 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te /
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
MBh, 14, 46, 40.1 anāgataṃ ca na dhyāyennātītam anucintayet /
MBh, 16, 8, 64.1 babhūva vimanāḥ pārtho daivam ityanucintayan /
Manusmṛti
ManuS, 4, 92.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
Rāmāyaṇa
Rām, Bā, 15, 27.1 anucintya sumitrāyai punar eva mahīpatiḥ /
Rām, Ay, 34, 3.2 vilalāpa mahābāhū rāmam evānucintayan //
Rām, Ay, 36, 15.2 sarve sarvaṃ parityajya rāmam evānvacintayan //
Rām, Ay, 37, 21.1 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan /
Rām, Ay, 60, 10.1 vṛddhaś caivālpaputraś ca vaidehīm anucintayan /
Rām, Ki, 29, 21.1 atha padmapalāśākṣīṃ maithilīm anucintayan /
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Yu, 36, 32.2 hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām //
Rām, Utt, 98, 13.2 uvāca vākyaṃ dharmajño dharmam evānucintayan //
Rām, Utt, 100, 17.1 yacca tiryaggataṃ kiṃcid rāmam evānucintayat /
Divyāvadāna
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Matsyapurāṇa
MPur, 47, 71.1 tataḥ kāvyo'nucintyātha brāhmaṇo vacanaṃ hitam /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 2.2 nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye /
BhāgPur, 4, 8, 70.3 rājalakṣmīm anādṛtya putram evānvacintayat //
BhāgPur, 10, 1, 41.2 dṛṣṭaśrutābhyāṃ manasānucintayanprapadyate tatkimapi hyapasmṛtiḥ //
Gītagovinda
GītGov, 9, 1.2 anucintitaharicaritām kalahāntaritām uvāca sakhī //
Skandapurāṇa
SkPur, 21, 6.3 jajāpa koṭimanyāṃ tu rudramevānucintayan //
Caurapañcaśikā
CauP, 1, 18.2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
CauP, 1, 22.2 śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 44.2 nānucintya śarāṃs tasya keśavaḥ keśisūdanaḥ //