Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 31, 15.1 nidrā na chidyate yasya yo vā jāgarti sarvadā /
Su, Sū., 46, 530.1 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat /
Su, Nid., 3, 23.1 jāgrataḥ svapataś caiva sa niḥsyandena pūryate /
Su, Śār., 4, 32.3 jāgratas tadvikasati svapataś ca nimīlati //
Su, Śār., 4, 39.2 tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet /
Su, Śār., 4, 41.2 na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Utt., 39, 44.1 api jāgrat svapan jantustandrāluśca pralāpavān /
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //