Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Sarvadarśanasaṃgraha
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Atharvaveda (Śaunaka)
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 34.0 yajamānam eva taj jīvayati //
Ṛgveda
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 5, 33.2 tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm //
Carakasaṃhitā
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Mahābhārata
MBh, 1, 39, 1.3 tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa //
MBh, 1, 39, 3.3 aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama /
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 39, 11.1 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā /
MBh, 1, 46, 18.7 kāśyapaśca tato rājann ajīvayata taṃ nagam /
MBh, 1, 46, 25.9 yad vṛkṣaṃ jīvayāmāsa kāśyapastakṣakeṇa vai /
MBh, 1, 46, 25.12 daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati /
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 49, 17.3 abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva //
MBh, 1, 55, 3.23 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva /
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 71, 7.2 tān punar jīvayāmāsa kāvyo vidyābalāśrayāt /
MBh, 1, 71, 36.5 aśakyo 'sau jīvayituṃ dvijātiḥ /
MBh, 1, 146, 10.2 mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi //
MBh, 1, 147, 24.2 gatāsūn amṛteneva jīvayantīdam abravīt //
MBh, 1, 199, 9.10 vaicitravīrya te putrāḥ kathaṃcijjīvitāstvayā /
MBh, 1, 219, 38.2 pratyuvāca mayaṃ pārtho jīvayann iva bhārata /
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 266, 33.2 api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā //
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 12, 49, 53.1 tato ye kṣatriyā rājañ śataśastena jīvitāḥ /
MBh, 12, 149, 10.2 kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati //
MBh, 12, 149, 71.2 śakyo jīvayituṃ hyeṣa bālo varṣaśatair api //
MBh, 12, 167, 11.3 sakhāyaṃ me sudayitaṃ gautamaṃ jīvayetyuta //
MBh, 12, 226, 27.2 vasiṣṭho jīvayāmāsa prajāpatir iva prajāḥ //
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 14, 66, 17.1 icchann api hi lokāṃstrīñ jīvayethā mṛtān imān /
MBh, 14, 67, 13.2 droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam //
MBh, 14, 81, 9.2 mṛtānmṛtān pannagendrān yo jīvayati nityadā //
MBh, 14, 95, 21.2 svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ //
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
Rāmāyaṇa
Rām, Ki, 54, 8.2 kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Agnipurāṇa
AgniPur, 9, 1.3 abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet //
AgniPur, 10, 28.2 indro 'rcito 'mṛtavṛṣṭyā jīvayāmāsa vānarān //
AgniPur, 12, 50.1 viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam /
AgniPur, 14, 23.1 aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 108.1 divyāmbu jīvayet tasya jvaraṃ cāśu niyacchati /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 72.2 jīvayitvābhyanujñeyo mā sma paśyat sa mām iti //
BKŚS, 9, 91.2 jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti //
BKŚS, 18, 172.2 jīvayāmi sukhāsīnaṃ karmabhir garhitair iti //
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
Daśakumāracarita
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
Liṅgapurāṇa
LiPur, 1, 63, 82.2 tānetāñjīvayāmāsa kāruṇyādauṣadhena ca //
Matsyapurāṇa
MPur, 25, 11.1 tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt /
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 25, 56.1 putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta /
Suśrutasaṃhitā
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Ka., 5, 75.1 saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 34.2 kālakarmasvabhāvastho jīvo jīvam ajīvayat //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 8, 6, 37.2 īkṣayā jīvayāmāsa nirjarān nirvraṇān yathā //
Bhāratamañjarī
BhāMañj, 1, 84.2 āyuṣo 'rdhena duṣṭāhidaṣṭāmiṣṭāmajīvayat /
BhāMañj, 1, 85.1 ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām /
BhāMañj, 1, 281.2 prāpya saṃjīvanīṃ vidyāṃ śukraḥ śiṣyānajīvayat //
BhāMañj, 1, 289.2 dānavendrairhataṃ dūrātkāvyaḥ kacamajīvayat //
BhāMañj, 1, 293.2 kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot //
BhāMañj, 1, 294.2 tūrṇaṃ nirbhidya tatkukṣiṃ nirgatastamajīvayat //
BhāMañj, 11, 69.2 drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ //
BhāMañj, 11, 85.1 jātvenaṃ jīvayiṣyāmi dagdhamapyastratejasā /
BhāMañj, 13, 151.2 taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ //
BhāMañj, 13, 169.2 kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam //
BhāMañj, 13, 655.2 svecchāvihārī varadastaṃ bālakamajīvayat //
BhāMañj, 13, 694.2 ajīvayaddurācāraṃ na manyuradhame satām //
BhāMañj, 13, 1340.2 jagāma jīvayitvāsya prītaḥ putraśatadvayam //
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 13, 1762.2 ete krodhaprasādābhyāṃ jīvayanti dahanti ca //
Garuḍapurāṇa
GarPur, 1, 2, 58.2 kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat //
GarPur, 1, 2, 59.1 svayaṃ cānyamanā bhūtvā vidyayānyānyajīvayat /
GarPur, 1, 3, 8.1 kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ /
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
Gītagovinda
GītGov, 12, 10.1 adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.1 labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan /
Hitopadeśa
Hitop, 1, 46.3 tan me prāṇavyayenāpi jīvayaitān mamāśritān //
Kathāsaritsāgara
KSS, 1, 3, 17.2 baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti //
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 2, 6, 80.2 etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya //
KSS, 4, 2, 245.1 yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
Rasamañjarī
RMañj, 6, 85.1 vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /
Rasaratnasamuccaya
RRS, 1, 84.1 sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
Rasendracūḍāmaṇi
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rasārṇava
RArṇ, 1, 19.1 mūrchito harati vyādhiṃ mṛto jīvayati svayam /
RArṇ, 10, 14.2 sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 14.1 mūrchito harati vyādhīn mṛto jīvayati svayam /
Tantrāloka
TĀ, 11, 70.2 vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ //
Āryāsaptaśatī
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āsapt, 2, 172.2 navavirahadahanatūlo jīvayitavyas tvayā katamaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 4.2 tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 27.1 mūrchito harate vyādhīn mṛto jīvayati svayam /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
Rasārṇavakalpa
RAK, 1, 139.3 nirjīvasya tu nirjīvaḥ kathaṃ jīvayate rasaḥ //