Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 93.1 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 92.5 tad anujāne bhavantam /
MBh, 1, 3, 95.2 so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti //
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 26, 13.2 cikīrṣati mahat karma tad anujñātum arhatha //
MBh, 1, 46, 3.2 anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā /
MBh, 1, 57, 70.3 tataḥ kanyām anujñāya punaḥ kanyā bhavatviti /
MBh, 1, 63, 11.2 nyavartanta tataḥ paścād anujñātā nṛpeṇa ha //
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 71, 58.2 anujñātaḥ kaco gantum iyeṣa tridaśālayam //
MBh, 1, 76, 15.3 bahu cāpyanuyukto 'smi tan mānujñātum arhasi //
MBh, 1, 76, 35.9 jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā //
MBh, 1, 104, 9.46 mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi /
MBh, 1, 113, 37.1 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa /
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 128, 1.7 astraśikṣām anujñātān gaṅgādvāram upāgatān /
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 143, 27.7 anujñātā mahārāja tataḥ kamalapālikā /
MBh, 1, 146, 28.2 anujānīhi mām ārya sutau me parirakṣa ca /
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 188, 3.1 anujñātāstu te sarve kṛṣṇenāmitatejasā /
MBh, 1, 196, 10.1 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam /
MBh, 1, 205, 26.3 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi //
MBh, 1, 209, 23.1 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ /
MBh, 1, 211, 25.2 śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ /
MBh, 1, 212, 1.2 tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ /
MBh, 1, 212, 1.148 anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ /
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 9, 10.7 anujñātāśca śeṣeṇa yathārham upaviśya ca //
MBh, 2, 16, 23.4 upaviṣṭaśca tenātha anujñāto mahātmanā /
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 30, 20.2 anujaiśca mahābāho tanmānujñātum arhasi //
MBh, 2, 30, 22.2 anujñātastvayā kṛṣṇa prāpnuyāṃ kratum uttamam //
MBh, 2, 30, 26.2 anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha /
MBh, 2, 30, 38.1 tatra cakrur anujñātāḥ śaraṇānyuta śilpinaḥ /
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 2, 42, 37.2 svarāṣṭrāṇi gamiṣyāmastad anujñātum arhasi //
MBh, 2, 42, 52.1 anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe /
MBh, 2, 44, 21.2 anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ //
MBh, 2, 45, 40.2 dyūtena pāṇḍuputrasya tad anujñātum arhasi //
MBh, 2, 61, 33.1 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ /
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 2, 65, 2.3 anujñātāḥ sahadhanāḥ svarājyam anuśāsata //
MBh, 2, 66, 1.2 anujñātāṃstān viditvā saratnadhanasaṃcayān /
MBh, 2, 66, 2.2 anujñātāṃstān viditvā dhṛtarāṣṭreṇa dhīmatā /
MBh, 3, 23, 48.1 kekayāścāpy anujñātāḥ kaunteyenāmitaujasā /
MBh, 3, 37, 35.2 anujñāya ca kaunteyaṃ tatraivāntaradhīyata //
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 57, 20.1 taiḥ sametya viniścitya so 'nujñāto mahīpate /
MBh, 3, 66, 17.2 ciraviproṣitāṃ mātar mām anujñātum arhasi //
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 74, 4.1 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi /
MBh, 3, 74, 5.2 duhitus tam abhiprāyam anvajānācca pārthivaḥ //
MBh, 3, 110, 35.1 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 137, 20.2 anujñātas tu raibhyeṇa tayā nāryā sahācarat //
MBh, 3, 144, 25.2 anujñāto dharmarājñā putraṃ sasmāra rākṣasam /
MBh, 3, 155, 24.1 te 'nujñātā mahātmānaḥ prayayur diśam uttarām /
MBh, 3, 156, 4.1 anvajānāt sa dharmajño munir divyena cakṣuṣā /
MBh, 3, 163, 53.1 anujñātastvahaṃ tena tatraiva samupāviśam /
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 50.2 astraiścāpyanvajānanta saṃgrāmavijayena ca //
MBh, 3, 215, 12.1 anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ /
MBh, 3, 221, 77.2 anujñāto bhagavatā tryambakena śacīpatiḥ //
MBh, 3, 227, 22.2 anujñāsyati no rājā codayiṣyati cāpyuta //
MBh, 3, 228, 5.2 duryodhanasya gamanaṃ tvam anujñātum arhasi //
MBh, 3, 228, 23.1 anujñātas tu gāndhāriḥ karṇena sahitas tadā /
MBh, 3, 230, 9.1 anujñātās tu gandharvāś citrasenena bhārata /
MBh, 3, 235, 16.1 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā /
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 28.2 anujñātā ca rājñā sā tatraivāntaradhīyata //
MBh, 3, 275, 35.3 anujānāmi rājyaṃ ca praśādhi puruṣottama //
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 3, 286, 9.1 idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama /
MBh, 3, 299, 4.3 tad vatsyāmo vayaṃ channās tad anujñātum arhatha //
MBh, 4, 1, 2.20 tad vatsyāmo vayaṃ channāstad anujñātum arhatha /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 4, 22, 7.2 sahādyānena dahyeta tadanujñātum arhasi //
MBh, 4, 67, 12.3 anvajānāt sa saṃyogaṃ samaye matsyapārthayoḥ //
MBh, 5, 9, 15.2 indreṇa tāstvanujñātā jagmustriśiraso 'ntikam /
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 30, 3.2 anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit /
MBh, 5, 32, 1.2 anujñātaḥ pāṇḍavena prayayau saṃjayastadā /
MBh, 5, 32, 30.1 anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha /
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 81, 49.2 anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam //
MBh, 5, 81, 57.2 anujñāto nivavṛte pariṣvajya janārdanam //
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 104, 19.3 anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava //
MBh, 5, 111, 18.1 anujñātaśca śāṇḍilyā yathāgatam upāgamat /
MBh, 5, 128, 24.2 ete vā mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 5, 129, 17.2 ṛṣibhistair anujñāto niryayau madhusūdanaḥ //
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 160, 24.2 anujñāto nivavṛte punar eva yathāgatam //
MBh, 5, 172, 2.1 anujñātā yayau sā tu kanyā śālvapateḥ puram /
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 173, 2.2 anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam //
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 6, 41, 32.3 anujānīhi māṃ tāta āśiṣaśca prayojaya //
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 49.2 anujānāmi yudhyasva vijayaṃ samavāpnuhi //
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 93, 40.1 anujānīhi samare karṇam āhavaśobhinam /
MBh, 6, 103, 36.2 anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ //
MBh, 6, 103, 66.3 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham //
MBh, 6, 103, 83.2 te 'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati /
MBh, 6, 117, 27.1 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā /
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 7, 10, 46.2 adya tām anujānīmo bhīṣmadroṇavadhena ca //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 16, 46.2 anujñātastato rājñā pariṣvaktaśca phalgunaḥ /
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 53, 24.1 so 'ham icchāmyanujñātuṃ rakṣituṃ vā mahātmanā /
MBh, 7, 57, 81.1 anujñātau kṣaṇe tasmin bhavenārjunakeśavau /
MBh, 7, 59, 3.1 anujñātaśca rājñā sa prāveśayata taṃ janam /
MBh, 7, 60, 8.1 anujñātāstataḥ sarve suhṛdo dharmasūnunā /
MBh, 7, 125, 33.2 ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān //
MBh, 7, 161, 5.1 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ /
MBh, 8, 16, 2.2 sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā //
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 24, 124.1 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam /
MBh, 8, 46, 6.1 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam /
MBh, 8, 50, 23.3 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ //
MBh, 8, 50, 27.1 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya /
MBh, 8, 65, 23.2 tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve //
MBh, 8, 69, 9.1 sa taiḥ śūrair anujñāto yayau rājaniveśanam /
MBh, 9, 28, 39.1 anujñātastvahaṃ tena nyastavarmā nirāyudhaḥ /
MBh, 9, 29, 60.2 apayāsyāmahe tāvad anujānātu no bhavān //
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 52, 16.2 śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām //
MBh, 11, 10, 16.2 anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 10, 17.1 rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam /
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 27, 25.2 sarve mām anujānīta tyakṣyāmīdaṃ kalevaram //
MBh, 12, 36, 40.2 ajñānajñānayo rājan vihitānyanujānate //
MBh, 12, 63, 15.2 vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 173, 52.2 anujñātaśca tenātha praviveśa svam āśramam //
MBh, 12, 203, 17.2 lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā //
MBh, 12, 261, 33.1 nāntareṇānujānanti vedānāṃ yat kriyāphalam /
MBh, 12, 261, 33.2 anujñāya ca tat sarvam anyad rocayate 'phalam //
MBh, 12, 306, 24.1 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham /
MBh, 12, 308, 141.2 śayane cāpyanujñātaḥ supta utthāpyate 'vaśaḥ //
MBh, 12, 313, 8.1 anujñātaḥ sa tenātha niṣasāda sahānugaḥ /
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 13, 14, 19.2 anujānīhi māṃ rājñi kariṣye vacanaṃ tava /
MBh, 13, 18, 42.1 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira /
MBh, 13, 20, 39.2 atithiṃ mām anuprāptam anujānantu ye 'tra vai //
MBh, 13, 21, 2.1 anujñātā ca muninā sā strī tena mahātmanā /
MBh, 13, 22, 12.2 anujñātastayā cāpi svagṛhaṃ punar āvrajat //
MBh, 13, 22, 15.1 bhavatāham anujñātaḥ prasthito gandhamādanam /
MBh, 13, 22, 16.1 tayā cāham anujñāto bhavāṃścāpi prakīrtitaḥ /
MBh, 13, 31, 52.1 anujānīhi māṃ brahman dhyāyasva ca śivena mām /
MBh, 13, 41, 34.3 anujñātaśca guruṇā cacārānuttamaṃ tapaḥ //
MBh, 13, 52, 12.2 tat kāryaṃ prakariṣyāmi tad anujñātum arhasi //
MBh, 13, 54, 36.1 anujānīhi māṃ rājan gamiṣyāmi yathāgatam /
MBh, 13, 69, 28.2 anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai //
MBh, 13, 69, 29.1 anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam /
MBh, 13, 70, 56.2 anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam //
MBh, 13, 90, 31.2 ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam //
MBh, 13, 122, 2.2 anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho //
MBh, 13, 152, 3.2 tam imaṃ purayānāya tvam anujñātum arhasi //
MBh, 13, 153, 1.3 pūjayitvā yathānyāyam anujajñe gṛhān prati //
MBh, 13, 153, 38.1 anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 13, 153, 47.1 prāṇān utsraṣṭum icchāmi tanmānujñātum arhatha /
MBh, 13, 154, 34.2 anujñātās tayā sarve nyavartanta janādhipāḥ //
MBh, 14, 2, 12.1 yadi mām anujānīyād bhavān gantuṃ tapovanam /
MBh, 14, 10, 32.2 sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ //
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 51, 32.1 te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam /
MBh, 14, 51, 36.2 niṣīdatur anujñātau prīyamāṇena tena vai //
MBh, 14, 51, 41.2 ānartanagarīṃ vīrastad anujñātum arhasi //
MBh, 14, 55, 20.3 tam upākṛtya gaccheyam anujñātastvayā vibho //
MBh, 14, 68, 9.1 athavā dharmarājñāham anujñātā mahābhuja /
MBh, 14, 70, 14.1 tad anujñātum icchāmi bhavatā munisattama /
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 24.1 yajasva madanujñātaḥ prāpta eva kratur mayā /
MBh, 14, 84, 16.3 tatastābhyām anujñāto yayau yena hayo gataḥ //
MBh, 15, 5, 18.2 gāndhāryāścaiva rājendra tad anujñātum arhasi //
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 7, 11.2 anujānīhi māṃ rājaṃstāpasye bharatarṣabha //
MBh, 15, 7, 18.2 anujñātastvayā putra bhuñjīyām iti kāmaye //
MBh, 15, 8, 17.1 anujānīhi pitaraṃ samayo 'sya tapovidhau /
MBh, 15, 13, 7.1 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā /
MBh, 15, 13, 8.2 gāndhāryaham anujñātaḥ svayaṃ pitrā mahātmanā /
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā //
MBh, 15, 13, 20.2 ṛte vanaṃ mahābhāgāstanmānujñātum arhatha //
MBh, 15, 14, 6.2 tad vo hṛdi na kartavyaṃ mām anujñātum arhatha //
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 9.2 anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ //
MBh, 15, 14, 14.2 yadyanyena madīyena tad anujñātum arhatha //
MBh, 15, 15, 4.1 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai /
MBh, 15, 16, 10.2 dharmātmānam atastubhyam anujānīmahe sutam //
MBh, 15, 17, 10.2 bhīṣmādīnāṃ mahābāho tad anujñātum arhasi //
MBh, 15, 19, 4.2 anujānāti rājarṣe yaccānyad api kiṃcana //
MBh, 15, 25, 3.2 anujajñe saśiṣyān vai vidhivat pratipūjya ca //
MBh, 15, 36, 6.2 te 'nujñātāstadā rājan kururājena pāṇḍavāḥ /
MBh, 15, 44, 20.2 ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi //
MBh, 15, 44, 44.2 anujñātāstvayā rājan gamiṣyāmo vikalmaṣāḥ //
MBh, 15, 44, 45.2 anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram //
MBh, 15, 44, 47.2 anujajñe sa kauravyaḥ pariṣvajyābhinandya ca //
MBh, 16, 9, 37.2 anujñāto yayau pārtho nagaraṃ nāgasāhvayam //
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /