Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.1 brahman kathaya viśrabdham anujñāto dvijair api /
BKŚS, 3, 73.1 anujñātāvagāhāṃś ca paśyan paurakumārakān /
BKŚS, 3, 108.1 anujñātāsanāsīnaṃ kāśyapaś cakravartinam /
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo mā sma kupyata //
BKŚS, 5, 233.2 bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti //
BKŚS, 5, 287.2 anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā //
BKŚS, 7, 4.1 atha prastāva etasminn anujñātapraveśayā /
BKŚS, 8, 31.1 anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ /
BKŚS, 10, 128.1 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ /
BKŚS, 10, 149.2 tato mām anujānīta bhartṛtantrā hi yoṣitaḥ //
BKŚS, 10, 178.2 tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ //
BKŚS, 10, 186.2 anujñātāsanacchatracāmarām akaron nṛpaḥ //
BKŚS, 11, 2.2 praṇamya tadanujñātaṃ mañcāntaram aseviṣi //
BKŚS, 13, 36.2 anujñātāḥ sahāmātyair gurubhir muditair iti //
BKŚS, 14, 74.1 tenoktaṃ yadi ca prītā no bhavanto 'nujānate /
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
BKŚS, 18, 193.1 anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama /
BKŚS, 19, 69.1 sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ /
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 21, 68.1 bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā /
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 22, 257.2 anujñātavatī tasya gamanaṃ kundamālikā //
BKŚS, 25, 7.1 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ /
BKŚS, 28, 37.1 tatas tadvacanān nyāyyād anujñātā satī mayā /