Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 6, 10.0 vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 3, 2, 2.2 svāmine bhāgam utsṛjaty anujñātaṃ vā gṛhṇāti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 11.0 oṃ nirvapeti yajamāno 'nujānāti //
Chāndogyopaniṣad
ChU, 1, 1, 8.2 yaddhi kiṃcānujānāty om ity eva tad āha /
Gautamadharmasūtra
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
GautDhS, 1, 2, 39.1 nivedya gurave 'nujñāto bhuñjīta //
GautDhS, 1, 2, 49.1 kṛtvānujñātasya vā snānam //
GautDhS, 2, 1, 65.1 anujñāto 'sya namaskāro mantraḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 3.0 anujñāto dārān kurvīta //
Gopathabrāhmaṇa
GB, 1, 2, 9, 34.0 tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 2, 2, 6, 14.0 pracarata gharmam ity anujānāti //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 2.1 tābhyām anujñāto bhāryām upayacchet sajātāṃ nagnikāṃ brahmacāriṇīm asagotrām //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
Kauśikasūtra
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
Khādiragṛhyasūtra
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 5.0 udgātrānujñātā gacchati //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
Mānavagṛhyasūtra
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 4.0 guruṇānujñātaḥ //
PārGS, 3, 2, 11.0 brahmānujñātāḥ pratyavarohanti āyuḥ kīr yaśo balamannādyaṃ prajāmiti //
PārGS, 3, 2, 15.0 evaṃ dvir aparaṃ brahmānujñātāḥ //
PārGS, 3, 4, 6.0 brahmānujñātaḥ praviśatyṛtaṃ prapadye śivaṃ prapadya iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyasaṃhitā
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
Taittirīyopaniṣad
TU, 1, 8, 1.8 omityagnihotramanujānāti /
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 3, 3, 29.1 pracarata gharmam ity anujānāti //
Vasiṣṭhadharmasūtra
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
Vārāhagṛhyasūtra
VārGS, 9, 6.0 vede guruṇānujñātaḥ snāyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 2.0 anujñātaḥ saṃviśet //
ĀpDhS, 1, 25, 5.1 anujñāte 'nujñātāram enaḥ //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 2, 9, 3.0 yāvannānujānīyād itaraḥ //
ĀpDhS, 2, 22, 24.0 nave sasye prāpte purāṇam anujānīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 2.2 apacāre yajamānasya svayam ātmānam anujānīyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 4.1 vidyānte gurum arthena nimantrya kṛtānujñātasya vā snānam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
ŚāṅkhGS, 4, 11, 25.0 anujñāto vā //
Arthaśāstra
ArthaŚ, 1, 16, 10.1 parādhiṣṭhānam anujñātaḥ praviśet //
ArthaŚ, 2, 4, 25.1 teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 4, 2, 25.1 tena dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
Avadānaśataka
AvŚat, 18, 3.7 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca anujānīhi bhagavān etaṃ puruṣaṃ pravrājayatīti /
AvŚat, 18, 3.8 bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ /
Aṣṭasāhasrikā
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā /
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 93.1 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 92.5 tad anujāne bhavantam /
MBh, 1, 3, 95.2 so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti //
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 26, 13.2 cikīrṣati mahat karma tad anujñātum arhatha //
MBh, 1, 46, 3.2 anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā /
MBh, 1, 57, 70.3 tataḥ kanyām anujñāya punaḥ kanyā bhavatviti /
MBh, 1, 63, 11.2 nyavartanta tataḥ paścād anujñātā nṛpeṇa ha //
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 71, 58.2 anujñātaḥ kaco gantum iyeṣa tridaśālayam //
MBh, 1, 76, 15.3 bahu cāpyanuyukto 'smi tan mānujñātum arhasi //
MBh, 1, 76, 35.9 jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā //
MBh, 1, 104, 9.46 mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi /
MBh, 1, 113, 37.1 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa /
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 128, 1.7 astraśikṣām anujñātān gaṅgādvāram upāgatān /
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 143, 27.7 anujñātā mahārāja tataḥ kamalapālikā /
MBh, 1, 146, 28.2 anujānīhi mām ārya sutau me parirakṣa ca /
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 188, 3.1 anujñātāstu te sarve kṛṣṇenāmitatejasā /
MBh, 1, 196, 10.1 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam /
MBh, 1, 205, 26.3 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi //
MBh, 1, 209, 23.1 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ /
MBh, 1, 211, 25.2 śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ /
MBh, 1, 212, 1.2 tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ /
MBh, 1, 212, 1.148 anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ /
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 9, 10.7 anujñātāśca śeṣeṇa yathārham upaviśya ca //
MBh, 2, 16, 23.4 upaviṣṭaśca tenātha anujñāto mahātmanā /
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 30, 20.2 anujaiśca mahābāho tanmānujñātum arhasi //
MBh, 2, 30, 22.2 anujñātastvayā kṛṣṇa prāpnuyāṃ kratum uttamam //
MBh, 2, 30, 26.2 anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha /
MBh, 2, 30, 38.1 tatra cakrur anujñātāḥ śaraṇānyuta śilpinaḥ /
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 2, 42, 37.2 svarāṣṭrāṇi gamiṣyāmastad anujñātum arhasi //
MBh, 2, 42, 52.1 anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe /
MBh, 2, 44, 21.2 anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ //
MBh, 2, 45, 40.2 dyūtena pāṇḍuputrasya tad anujñātum arhasi //
MBh, 2, 61, 33.1 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ /
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 2, 65, 2.3 anujñātāḥ sahadhanāḥ svarājyam anuśāsata //
MBh, 2, 66, 1.2 anujñātāṃstān viditvā saratnadhanasaṃcayān /
MBh, 2, 66, 2.2 anujñātāṃstān viditvā dhṛtarāṣṭreṇa dhīmatā /
MBh, 3, 23, 48.1 kekayāścāpy anujñātāḥ kaunteyenāmitaujasā /
MBh, 3, 37, 35.2 anujñāya ca kaunteyaṃ tatraivāntaradhīyata //
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 57, 20.1 taiḥ sametya viniścitya so 'nujñāto mahīpate /
MBh, 3, 66, 17.2 ciraviproṣitāṃ mātar mām anujñātum arhasi //
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 74, 4.1 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi /
MBh, 3, 74, 5.2 duhitus tam abhiprāyam anvajānācca pārthivaḥ //
MBh, 3, 110, 35.1 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 137, 20.2 anujñātas tu raibhyeṇa tayā nāryā sahācarat //
MBh, 3, 144, 25.2 anujñāto dharmarājñā putraṃ sasmāra rākṣasam /
MBh, 3, 155, 24.1 te 'nujñātā mahātmānaḥ prayayur diśam uttarām /
MBh, 3, 156, 4.1 anvajānāt sa dharmajño munir divyena cakṣuṣā /
MBh, 3, 163, 53.1 anujñātastvahaṃ tena tatraiva samupāviśam /
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 50.2 astraiścāpyanvajānanta saṃgrāmavijayena ca //
MBh, 3, 215, 12.1 anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ /
MBh, 3, 221, 77.2 anujñāto bhagavatā tryambakena śacīpatiḥ //
MBh, 3, 227, 22.2 anujñāsyati no rājā codayiṣyati cāpyuta //
MBh, 3, 228, 5.2 duryodhanasya gamanaṃ tvam anujñātum arhasi //
MBh, 3, 228, 23.1 anujñātas tu gāndhāriḥ karṇena sahitas tadā /
MBh, 3, 230, 9.1 anujñātās tu gandharvāś citrasenena bhārata /
MBh, 3, 235, 16.1 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā /
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 28.2 anujñātā ca rājñā sā tatraivāntaradhīyata //
MBh, 3, 275, 35.3 anujānāmi rājyaṃ ca praśādhi puruṣottama //
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 3, 286, 9.1 idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama /
MBh, 3, 299, 4.3 tad vatsyāmo vayaṃ channās tad anujñātum arhatha //
MBh, 4, 1, 2.20 tad vatsyāmo vayaṃ channāstad anujñātum arhatha /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 4, 22, 7.2 sahādyānena dahyeta tadanujñātum arhasi //
MBh, 4, 67, 12.3 anvajānāt sa saṃyogaṃ samaye matsyapārthayoḥ //
MBh, 5, 9, 15.2 indreṇa tāstvanujñātā jagmustriśiraso 'ntikam /
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 30, 3.2 anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit /
MBh, 5, 32, 1.2 anujñātaḥ pāṇḍavena prayayau saṃjayastadā /
MBh, 5, 32, 30.1 anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha /
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 81, 49.2 anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam //
MBh, 5, 81, 57.2 anujñāto nivavṛte pariṣvajya janārdanam //
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 104, 19.3 anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava //
MBh, 5, 111, 18.1 anujñātaśca śāṇḍilyā yathāgatam upāgamat /
MBh, 5, 128, 24.2 ete vā mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 5, 129, 17.2 ṛṣibhistair anujñāto niryayau madhusūdanaḥ //
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 160, 24.2 anujñāto nivavṛte punar eva yathāgatam //
MBh, 5, 172, 2.1 anujñātā yayau sā tu kanyā śālvapateḥ puram /
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 173, 2.2 anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam //
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 6, 41, 32.3 anujānīhi māṃ tāta āśiṣaśca prayojaya //
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 49.2 anujānāmi yudhyasva vijayaṃ samavāpnuhi //
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 93, 40.1 anujānīhi samare karṇam āhavaśobhinam /
MBh, 6, 103, 36.2 anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ //
MBh, 6, 103, 66.3 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham //
MBh, 6, 103, 83.2 te 'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati /
MBh, 6, 117, 27.1 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā /
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 7, 10, 46.2 adya tām anujānīmo bhīṣmadroṇavadhena ca //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 16, 46.2 anujñātastato rājñā pariṣvaktaśca phalgunaḥ /
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 53, 24.1 so 'ham icchāmyanujñātuṃ rakṣituṃ vā mahātmanā /
MBh, 7, 57, 81.1 anujñātau kṣaṇe tasmin bhavenārjunakeśavau /
MBh, 7, 59, 3.1 anujñātaśca rājñā sa prāveśayata taṃ janam /
MBh, 7, 60, 8.1 anujñātāstataḥ sarve suhṛdo dharmasūnunā /
MBh, 7, 125, 33.2 ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān //
MBh, 7, 161, 5.1 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ /
MBh, 8, 16, 2.2 sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā //
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 24, 124.1 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam /
MBh, 8, 46, 6.1 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam /
MBh, 8, 50, 23.3 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ //
MBh, 8, 50, 27.1 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya /
MBh, 8, 65, 23.2 tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve //
MBh, 8, 69, 9.1 sa taiḥ śūrair anujñāto yayau rājaniveśanam /
MBh, 9, 28, 39.1 anujñātastvahaṃ tena nyastavarmā nirāyudhaḥ /
MBh, 9, 29, 60.2 apayāsyāmahe tāvad anujānātu no bhavān //
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 52, 16.2 śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām //
MBh, 11, 10, 16.2 anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 10, 17.1 rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam /
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 27, 25.2 sarve mām anujānīta tyakṣyāmīdaṃ kalevaram //
MBh, 12, 36, 40.2 ajñānajñānayo rājan vihitānyanujānate //
MBh, 12, 63, 15.2 vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 173, 52.2 anujñātaśca tenātha praviveśa svam āśramam //
MBh, 12, 203, 17.2 lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā //
MBh, 12, 261, 33.1 nāntareṇānujānanti vedānāṃ yat kriyāphalam /
MBh, 12, 261, 33.2 anujñāya ca tat sarvam anyad rocayate 'phalam //
MBh, 12, 306, 24.1 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham /
MBh, 12, 308, 141.2 śayane cāpyanujñātaḥ supta utthāpyate 'vaśaḥ //
MBh, 12, 313, 8.1 anujñātaḥ sa tenātha niṣasāda sahānugaḥ /
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 13, 14, 19.2 anujānīhi māṃ rājñi kariṣye vacanaṃ tava /
MBh, 13, 18, 42.1 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira /
MBh, 13, 20, 39.2 atithiṃ mām anuprāptam anujānantu ye 'tra vai //
MBh, 13, 21, 2.1 anujñātā ca muninā sā strī tena mahātmanā /
MBh, 13, 22, 12.2 anujñātastayā cāpi svagṛhaṃ punar āvrajat //
MBh, 13, 22, 15.1 bhavatāham anujñātaḥ prasthito gandhamādanam /
MBh, 13, 22, 16.1 tayā cāham anujñāto bhavāṃścāpi prakīrtitaḥ /
MBh, 13, 31, 52.1 anujānīhi māṃ brahman dhyāyasva ca śivena mām /
MBh, 13, 41, 34.3 anujñātaśca guruṇā cacārānuttamaṃ tapaḥ //
MBh, 13, 52, 12.2 tat kāryaṃ prakariṣyāmi tad anujñātum arhasi //
MBh, 13, 54, 36.1 anujānīhi māṃ rājan gamiṣyāmi yathāgatam /
MBh, 13, 69, 28.2 anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai //
MBh, 13, 69, 29.1 anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam /
MBh, 13, 70, 56.2 anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam //
MBh, 13, 90, 31.2 ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam //
MBh, 13, 122, 2.2 anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho //
MBh, 13, 152, 3.2 tam imaṃ purayānāya tvam anujñātum arhasi //
MBh, 13, 153, 1.3 pūjayitvā yathānyāyam anujajñe gṛhān prati //
MBh, 13, 153, 38.1 anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 13, 153, 47.1 prāṇān utsraṣṭum icchāmi tanmānujñātum arhatha /
MBh, 13, 154, 34.2 anujñātās tayā sarve nyavartanta janādhipāḥ //
MBh, 14, 2, 12.1 yadi mām anujānīyād bhavān gantuṃ tapovanam /
MBh, 14, 10, 32.2 sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ //
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 51, 32.1 te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam /
MBh, 14, 51, 36.2 niṣīdatur anujñātau prīyamāṇena tena vai //
MBh, 14, 51, 41.2 ānartanagarīṃ vīrastad anujñātum arhasi //
MBh, 14, 55, 20.3 tam upākṛtya gaccheyam anujñātastvayā vibho //
MBh, 14, 68, 9.1 athavā dharmarājñāham anujñātā mahābhuja /
MBh, 14, 70, 14.1 tad anujñātum icchāmi bhavatā munisattama /
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 24.1 yajasva madanujñātaḥ prāpta eva kratur mayā /
MBh, 14, 84, 16.3 tatastābhyām anujñāto yayau yena hayo gataḥ //
MBh, 15, 5, 18.2 gāndhāryāścaiva rājendra tad anujñātum arhasi //
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 7, 11.2 anujānīhi māṃ rājaṃstāpasye bharatarṣabha //
MBh, 15, 7, 18.2 anujñātastvayā putra bhuñjīyām iti kāmaye //
MBh, 15, 8, 17.1 anujānīhi pitaraṃ samayo 'sya tapovidhau /
MBh, 15, 13, 7.1 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā /
MBh, 15, 13, 8.2 gāndhāryaham anujñātaḥ svayaṃ pitrā mahātmanā /
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā //
MBh, 15, 13, 20.2 ṛte vanaṃ mahābhāgāstanmānujñātum arhatha //
MBh, 15, 14, 6.2 tad vo hṛdi na kartavyaṃ mām anujñātum arhatha //
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 9.2 anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ //
MBh, 15, 14, 14.2 yadyanyena madīyena tad anujñātum arhatha //
MBh, 15, 15, 4.1 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai /
MBh, 15, 16, 10.2 dharmātmānam atastubhyam anujānīmahe sutam //
MBh, 15, 17, 10.2 bhīṣmādīnāṃ mahābāho tad anujñātum arhasi //
MBh, 15, 19, 4.2 anujānāti rājarṣe yaccānyad api kiṃcana //
MBh, 15, 25, 3.2 anujajñe saśiṣyān vai vidhivat pratipūjya ca //
MBh, 15, 36, 6.2 te 'nujñātāstadā rājan kururājena pāṇḍavāḥ /
MBh, 15, 44, 20.2 ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi //
MBh, 15, 44, 44.2 anujñātāstvayā rājan gamiṣyāmo vikalmaṣāḥ //
MBh, 15, 44, 45.2 anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram //
MBh, 15, 44, 47.2 anujajñe sa kauravyaḥ pariṣvajyābhinandya ca //
MBh, 16, 9, 37.2 anujñāto yayau pārtho nagaraṃ nāgasāhvayam //
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
Manusmṛti
ManuS, 3, 210.2 agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //
ManuS, 3, 251.2 ācāntāṃś cānujānīyād abhito ramyatām iti //
ManuS, 3, 253.2 yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
Rāmāyaṇa
Rām, Bā, 11, 20.2 anujñātās tataḥ sarve punar jagmur yathāgatam //
Rām, Bā, 45, 3.2 īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi //
Rām, Bā, 56, 17.1 yaṣṭukāmo mahāyajñaṃ tad anujñātum arhatha /
Rām, Bā, 59, 28.2 matkṛtāni surāḥ sarve tad anujñātum arhatha //
Rām, Bā, 64, 28.2 svāgataṃ tapatāṃ śreṣṭha mām anujñātum arhasi //
Rām, Bā, 67, 10.2 pratijñāṃ tartum icchāmi tad anujñātum arhasi //
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 31, 20.1 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam /
Rām, Ay, 31, 21.1 anujānīhi sarvān naḥ śokam utsṛjya mānada /
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 46, 65.1 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 51, 2.1 anujñātaḥ sumantro 'tha yojayitvā hayottamān /
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ār, 26, 6.2 gaccha yudhyety anujñāto rāghavābhimukho yayau //
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Ār, 70, 26.1 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
Rām, Ki, 54, 11.2 anujānīta māṃ sarve gṛhān gacchantu vānarāḥ //
Rām, Su, 56, 19.1 tena cāham anujñāto mainākena mahātmanā /
Rām, Yu, 39, 29.2 anujñātā mayā sarve yatheṣṭaṃ gantum arhatha //
Rām, Yu, 47, 45.2 vidhamiṣyāmyahaṃ nīcam anujānīhi māṃ vibho //
Rām, Yu, 100, 4.2 anujñāya mahābhāgo mātaliṃ pratyapūjayat //
Rām, Yu, 109, 21.1 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa /
Rām, Yu, 110, 12.2 anujñātā mayā sarve yatheṣṭaṃ pratigacchata //
Rām, Yu, 111, 1.1 anujñātaṃ tu rāmeṇa tad vimānam anuttamam /
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Rām, Utt, 14, 5.2 anujñātā yayuścaiva yuddhāya dhanadena te //
Rām, Utt, 73, 6.2 āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi //
Rām, Utt, 87, 15.2 pratyayaṃ dāsyate sītā tām anujñātum arhasi //
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Bodhicaryāvatāra
BoCA, 5, 84.2 niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.1 brahman kathaya viśrabdham anujñāto dvijair api /
BKŚS, 3, 73.1 anujñātāvagāhāṃś ca paśyan paurakumārakān /
BKŚS, 3, 108.1 anujñātāsanāsīnaṃ kāśyapaś cakravartinam /
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo mā sma kupyata //
BKŚS, 5, 233.2 bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti //
BKŚS, 5, 287.2 anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā //
BKŚS, 7, 4.1 atha prastāva etasminn anujñātapraveśayā /
BKŚS, 8, 31.1 anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ /
BKŚS, 10, 128.1 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ /
BKŚS, 10, 149.2 tato mām anujānīta bhartṛtantrā hi yoṣitaḥ //
BKŚS, 10, 178.2 tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ //
BKŚS, 10, 186.2 anujñātāsanacchatracāmarām akaron nṛpaḥ //
BKŚS, 11, 2.2 praṇamya tadanujñātaṃ mañcāntaram aseviṣi //
BKŚS, 13, 36.2 anujñātāḥ sahāmātyair gurubhir muditair iti //
BKŚS, 14, 74.1 tenoktaṃ yadi ca prītā no bhavanto 'nujānate /
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
BKŚS, 18, 193.1 anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama /
BKŚS, 19, 69.1 sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ /
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 21, 68.1 bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā /
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 22, 257.2 anujñātavatī tasya gamanaṃ kundamālikā //
BKŚS, 25, 7.1 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ /
BKŚS, 28, 37.1 tatas tadvacanān nyāyyād anujñātā satī mayā /
Daśakumāracarita
DKCar, 1, 1, 22.1 tadanujñātena tena saṃyamī nṛpasamīpam anāyi //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 3, 212.1 abhajye ca yauvarājyalakṣmyā tadanujñātayā //
DKCar, 2, 4, 92.0 yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ iti //
DKCar, 2, 4, 93.0 sa eva nivedito niyatamanujñāsyati //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
Divyāvadāna
Divyāv, 1, 65.0 sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti //
Divyāv, 1, 66.0 balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 1, 401.0 sa kathayati amba tāta anujānīdhvam //
Divyāv, 1, 474.0 bhagavānāha tasmādanujānāmi //
Divyāv, 1, 491.0 yadi devo 'nujānīyāt te vayaṃ tān karapratyāyān samucchindāmaḥ //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 2, 320.0 yadyanujānāsi pravrajāmīti //
Divyāv, 2, 324.0 sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 29.0 bhagavānāha gaccha brāhmaṇa anujñātaṃ prajñapayasi //
Divyāv, 6, 95.0 atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam //
Divyāv, 6, 96.0 anujānāmi gṛhapate prajñāpayitavyam //
Divyāv, 7, 83.0 bhagavānāha tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 539.1 tato 'sya mātrāpyanujñātaṃ gaccha //
Divyāv, 19, 479.1 sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte evaṃ te 'hamadhivāsayāmi //
Divyāv, 19, 514.1 tena kāṣṭhavikrayo 'nujñātaḥ //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Harivaṃśa
HV, 12, 18.2 anujñāto bhagavatā prīyatā tena bhārata //
Kāmasūtra
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 4, 1, 40.1 gurujanānujñātānāṃ karaṇam upavāsānām /
KāSū, 4, 2, 19.1 anujñātā patim adhiśayīta //
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo vā tadanujñātavelāyāṃ praviśet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.2 anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā //
Kūrmapurāṇa
KūPur, 1, 14, 95.3 brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā //
KūPur, 1, 22, 11.2 āgamiṣyāmi bhūyo 'tra tanme 'nujñātumarhasi //
KūPur, 1, 25, 30.2 ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu //
KūPur, 1, 25, 110.1 praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ /
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 2, 16, 8.2 naikasmādeva niyatam ananujñāya kevalam //
KūPur, 2, 22, 42.1 āvāhya tadanujñāto japedāyantu nastataḥ /
KūPur, 2, 22, 71.1 ācāntānanujānīyād abhito ramyatāmiti /
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
Liṅgapurāṇa
LiPur, 1, 20, 19.2 anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ //
LiPur, 1, 67, 8.1 bhavanto 'pyanujānantu pūrū rājye 'bhiṣicyate /
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
Matsyapurāṇa
MPur, 16, 32.1 agnau kuryādanujñāto viprair vipro yathāvidhi /
MPur, 20, 7.2 eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ //
MPur, 25, 66.3 anujñātaḥ kaco gantumiyeṣa tridaśālayam //
MPur, 30, 16.3 bahudhāpyanuyukto 'smi tvam anujñātumarhasi //
MPur, 30, 37.3 jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā //
MPur, 154, 299.2 anujñāya sutāṃ śailo jagāmāśu svamandiram //
Suśrutasaṃhitā
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Tantrākhyāyikā
TAkhy, 1, 294.1 ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
Viṣṇupurāṇa
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 15, 25.2 anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha //
ViPur, 3, 15, 39.1 sutṛptaistairanujñātaḥ sarveṇānnena bhūtale /
ViPur, 4, 12, 22.1 tayaiva devyā śaibyayāham anujñātaḥ samudvahāmīti //
ViPur, 6, 6, 34.1 viditārthaḥ sa tenaiva anujñāto mahātmanā /
Viṣṇusmṛti
ViSmṛ, 28, 10.1 gurvanujñātaṃ bhaikṣyābhyavaharaṇam //
ViSmṛ, 28, 42.1 vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt //
ViSmṛ, 73, 10.1 tato brāhmaṇānujñātaḥ pitṝn āvāhayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 68.1 aputrāṃ gurvanujñāto devaraḥ putrakāmyayā /
YāSmṛ, 1, 229.2 āvāhayed anujñāto viśve devāsa ity ṛcā //
YāSmṛ, 1, 233.2 āvāhya tadanujñāto japed āyantu nas tataḥ //
YāSmṛ, 1, 244.2 vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 1.2 atha te tadanujñātā bhuktvā pītvā ca vāruṇīm /
BhāgPur, 3, 13, 14.3 sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho //
BhāgPur, 3, 22, 26.1 āmantrya taṃ munivaram anujñātaḥ sahānugaḥ /
BhāgPur, 4, 15, 6.2 iyaṃ ca tatparā hi śrīranujajñe 'napāyinī //
BhāgPur, 10, 4, 28.3 devakīvasudevābhyāmanujñāto 'viśadgṛham //
BhāgPur, 11, 17, 28.2 yac cānyad apy anujñātam upayuñjīta saṃyataḥ //
Bhāratamañjarī
BhāMañj, 1, 154.2 tārkṣyeṇa prāganujñāto jahārendro 'tha tāṃ javāt //
BhāMañj, 1, 262.2 duḥṣyantanagaraṃ prāyādanujñātā śakuntalā //
BhāMañj, 1, 1232.1 prasthitaṃ tīrthasevāyai māmanujñātumarhasi /
BhāMañj, 6, 404.2 tatkarṇamanujānīhi yuddhāya raṇakarkaśam //
BhāMañj, 6, 495.2 anujānīhi māṃ tāta samarāya samudyatam //
BhāMañj, 6, 496.1 iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm /
BhāMañj, 7, 44.1 anujānātu māmāryastrigartānāṃ vadhaṃ prati /
BhāMañj, 8, 135.2 adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam //
BhāMañj, 13, 1779.2 babhāṣe bhagavangantumanujānīhi māmiti //
BhāMañj, 14, 28.2 cakāra tadanujñātastapo himagirestaṭe //
BhāMañj, 15, 15.1 varṇāśramaguro rājannanujānīhi pārtha mām /
Garuḍapurāṇa
GarPur, 1, 99, 11.1 āvāhya tadanujñāto viśvadevāsa ityṛcā /
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
Hitopadeśa
Hitop, 2, 66.1 tad bhadra anujānīhi mām /
Kathāsaritsāgara
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
KSS, 5, 1, 147.2 anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 342.2 nivedya gurave'nujñāto bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 344.0 gurvanujñātaṃ bhaikṣyaṃ satkṛtya bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.2 bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ /
Rasārṇava
RArṇ, 1, 59.1 anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Sū., 16, 19.2, 11.0 granthakāro hi śamane svalpabhojanam evānujajñe //
SarvSund zu AHS, Utt., 39, 10.2, 5.0 śilājatucyavanaprāśādīnāṃ vyādhiṣv apyanujñātatvāt //
Skandapurāṇa
SkPur, 20, 42.1 tābhyāmanujñātaścaiva niṣasāda varāsane /
Śukasaptati
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 11, 9.13 tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 65.1 iti tenāpy anujñāto liṅgaṃ sampādya sādaram /
GokPurS, 9, 53.1 anujñātas tv īśvareṇa snānaṃ tatra yathāvidhi /
GokPurS, 12, 4.3 śambhunaivam anujñātā yayur gokarṇam añjasā //
Haribhaktivilāsa
HBhVil, 2, 201.2 abhyarcya tadanujñāto daśamyāṃ kārttikasya tu //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 29.2 anujñātas tu kurvīta śaṅkhasya vacanaṃ yathā //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 14, 3.1 tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 65.1 abhinandya dvijānsarvānanujñāto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 172, 33.2 māṇḍavyenāpyanujñātā yayau natvā svamāśramam //