Occurrences

Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Viṃśatikāvṛtti
Ayurvedarasāyana
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Kokilasaṃdeśa

Jaiminīyabrāhmaṇa
JB, 3, 120, 8.0 hitvaiva mā prayāteti tān ajñāpayat //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 16.0 āpadyarthaṃ jñāpayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
Mahābhārata
MBh, 1, 152, 14.3 adya te rākṣaso vāraḥ pūrvedyur jñāpito mama /
MBh, 1, 207, 16.2 abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam /
MBh, 1, 217, 1.22 tato brahmāṇam agamat punar jñāpitavān prabhum /
MBh, 2, 12, 34.2 dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam //
MBh, 3, 100, 24.1 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe /
MBh, 5, 148, 3.1 ajñāpayacca rājñastān pārthivān duṣṭacetasaḥ /
MBh, 8, 64, 29.2 yathā bhavān āha sakhe tathaiva tan mamāpi ca jñāpayato vacaḥ śṛṇu //
MBh, 12, 6, 5.1 yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava /
MBh, 12, 112, 19.1 tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe /
MBh, 12, 112, 63.2 parīkṣya jñāpayan hyarthānna paścāt paritapyate //
MBh, 12, 207, 6.2 sarvadharmeṣu dharmajñā jñāpayanti guṇān imān //
MBh, 12, 212, 1.2 janako janadevastu jñāpitaḥ paramarṣiṇā /
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 16, 9.1 śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam /
MBh, 14, 56, 19.2 madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 30.2 sā mām āhāgame kāryam āryayā jñāpyatām iti //
BKŚS, 4, 37.2 na nikṣiptavatī śeṣam āryayā jñāpyatām iti //
BKŚS, 18, 295.2 sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ //
Daśakumāracarita
DKCar, 2, 8, 169.0 jñāpaya māṃ kṣemapravṛttaḥ vyagāhiṣi //
Kūrmapurāṇa
KūPur, 1, 25, 57.2 tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam //
KūPur, 2, 37, 51.2 jñāpayāṃcakrire sarve kṛtvā śirasi cāñjalim //
KūPur, 2, 37, 131.2 āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam //
Matsyapurāṇa
MPur, 44, 55.2 jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 64.2 parīkṣya jñāpayan arthān na dharmāt parihīyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 2.0 evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.1, 1.0 vināpyartheneti pūrvameva jñāpitam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Garuḍapurāṇa
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
Kathāsaritsāgara
KSS, 1, 5, 39.1 yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 48.0 āgamas tu taṃ jñāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 2.0 vilakṣaṇaścāyaṃ saṃkalpo bījamudbhavahetuṃ gamayati jñāpayati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ rasagatiṃ darśayannāha vaktumāha athāvisrāvyā janayannekaikasmin sukhabodhārthaṃ kurvannāha spaṣṭīkurvannāha sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha etajjñāpayati devatetyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.1 jñāpayantī jagatyatra jñānaśaktirnigadyate /
Ānandakanda
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 28, 49, 2.0 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati //
Śukasaptati
Śusa, 8, 4.1 atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
Kokilasaṃdeśa
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //