Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 38, 26.4 tam anujñāpya vegena prajagāmāśramaṃ guroḥ //
MBh, 1, 55, 16.2 dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat //
MBh, 1, 214, 17.2 āmantrya dharmarājānam anujñāpya ca bhārata /
MBh, 1, 222, 8.2 tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati //
MBh, 1, 225, 14.2 hutāśanam anujñāpya jagāma tridivaṃ punaḥ //
MBh, 2, 2, 7.1 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm /
MBh, 2, 2, 19.8 gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 22, 52.2 dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata //
MBh, 2, 26, 1.3 dharmarājam anujñāpya yayau prācīṃ diśaṃ prati //
MBh, 3, 83, 113.3 anujñāpya mahātmānaṃ tatraivāntaradhīyata //
MBh, 3, 96, 8.2 anujñāpya ca papraccha prayojanam upakrame //
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 103, 18.1 parasparam anujñāpya praṇamya munipuṃgavam /
MBh, 3, 105, 8.2 pitāmaham anujñāpya viprajagmur yathāgatam //
MBh, 3, 185, 33.2 jagmatuśca yathākāmam anujñāpya parasparam //
MBh, 3, 190, 42.1 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat //
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 213, 17.2 āgacchāveha ratyartham anujñāpya prajāpatim //
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 5, 87, 2.1 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa /
MBh, 7, 1, 37.2 duryodhanam anujñāpya vanaṃ yāsyāmi kaurava //
MBh, 9, 28, 79.2 yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca //
MBh, 9, 29, 62.1 te tvanujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ /
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 12, 112, 69.1 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit /
MBh, 12, 234, 24.1 iti sarvam anujñāpya nivedya gurave dhanam /
MBh, 12, 273, 55.2 pitāmaham anujñāpya so 'śvamedham akalpayat //
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 14, 7, 12.1 sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja /
MBh, 14, 60, 40.2 tām anujñāpya caivemāṃ subhadrāṃ samupānayam //
MBh, 15, 8, 18.1 etāvad uktvā vacanam anujñāpya ca pārthivam /