Occurrences

Atharvaveda (Paippalāda)
Gopathabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 21, 2.1 dviṣatas tāpayan hṛdaḥ śatrūṇāṃ tāpayan manaḥ /
AVP, 12, 21, 2.1 dviṣatas tāpayan hṛdaḥ śatrūṇāṃ tāpayan manaḥ /
AVP, 12, 21, 2.2 durhārdaḥ sarvāṃs tvaṃ darbha gharma ivābhīt saṃ tāpaya //
Gopathabrāhmaṇa
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
Kauśikasūtra
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
Khādiragṛhyasūtra
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
Vaitānasūtra
VaitS, 3, 3, 31.1 gharmaṃ tāpyamānam upāsīta //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 18.3 tenā sahasrakāṇḍena dviṣantaṃ tāpayāmasi /
VārŚS, 1, 3, 2, 18.4 dviṣan nas tapyatāṃ bahu mā na āgāt tāpyauṣadhayaḥ svāhā /
Arthaśāstra
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
Carakasaṃhitā
Ca, Sū., 14, 47.2 tāpayitvā mārutaghnairdārubhiḥ sampradīpitaiḥ //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Cik., 22, 13.1 pittaṃ matamāgneyaṃ kupitaṃ cet tāpayaty apāṃ dhātum /
Mahābhārata
MBh, 1, 16, 15.12 tenaiva tāpitā lokāstasya pratikuruṣva ha /
MBh, 1, 32, 7.1 tvaṃ hi tīvreṇa tapasā prajāstāpayase 'nagha /
MBh, 1, 65, 20.2 subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram //
MBh, 1, 170, 12.1 tāpayāmāsa lokān sa sadevāsuramānuṣān /
MBh, 3, 207, 11.2 apaśyad agnivallokāṃs tāpayantaṃ mahāmunim //
MBh, 3, 221, 74.2 nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ //
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 5, 45, 21.1 nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram /
MBh, 5, 187, 22.1 evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī /
MBh, 6, 61, 32.2 durhṛdastāpayan sarvānnandayaṃścāpi bāndhavān //
MBh, 6, 97, 51.1 tāpayāmāsa ca drauṇiṃ śaineyaḥ paravīrahā /
MBh, 6, 106, 17.2 bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa /
MBh, 6, 113, 30.1 yathā daityacamūṃ śakrastāpayāmāsa saṃyuge /
MBh, 6, 113, 30.2 tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata //
MBh, 7, 13, 71.2 tāpayāmāsa tat sainyaṃ bhuvanaṃ bhāskaro yathā //
MBh, 7, 14, 20.2 tāpayāmāsa tat sainyaṃ maholkā patatī yathā //
MBh, 7, 27, 2.1 taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃstrātuṃ droṇatāpitān /
MBh, 7, 36, 20.1 tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ /
MBh, 7, 67, 2.2 tāpayāmāsa tat sainyaṃ dehaṃ vyādhigaṇo yathā //
MBh, 7, 70, 31.1 tat pacyamānam arkeṇa droṇasāyakatāpitam /
MBh, 7, 85, 25.2 atāpayaccharavrātair gabhastibhir ivāṃśumān //
MBh, 7, 90, 40.1 tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau /
MBh, 7, 158, 32.2 yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ //
MBh, 8, 11, 12.2 svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ //
MBh, 8, 17, 120.1 tāpayāmāsa tān bāṇaiḥ sūtaputro mahārathaḥ /
MBh, 8, 35, 30.2 nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm //
MBh, 8, 37, 27.2 meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ //
MBh, 8, 51, 103.2 bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān //
MBh, 8, 53, 14.2 atāpayat sainyam atīva bhīmaḥ kāle śucau madhyagato yathārkaḥ //
MBh, 10, 14, 11.1 te astre tejasā lokāṃstāpayantī vyavasthite /
MBh, 11, 17, 4.2 vāriṇā netrajenoraḥ siñcantī śokatāpitā /
MBh, 11, 26, 43.1 citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ /
MBh, 11, 27, 15.1 yasya bāhupratāpena tāpitāḥ sarvato vayam /
MBh, 12, 39, 42.2 rākṣasastāpayāmāsa tīvrakarmā mahābalaḥ //
MBh, 12, 44, 3.2 śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhiḥ //
MBh, 12, 58, 18.2 taṃ taṃ tāpayate deśam api rājñaḥ samṛddhinaḥ //
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
MBh, 12, 136, 5.2 bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ //
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 218, 32.1 sarvāṃl lokān yadāditya ekasthastāpayiṣyati /
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena vā /
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 12, 330, 1.3 bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak //
MBh, 13, 98, 12.2 yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ //
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
Rāmāyaṇa
Rām, Su, 33, 43.2 tāpayanti mahātmānam agnyagāram ivāgnayaḥ //
Rām, Utt, 75, 10.2 tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 12, 31.1 tāpayanti tanuṃ tasmāt taddhetvākṛtisādhanam /
AHS, Sū., 28, 36.2 nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām //
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
Bodhicaryāvatāra
BoCA, 2, 29.2 tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 158.2 svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet //
Daśakumāracarita
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
Kirātārjunīya
Kir, 11, 67.2 vaidhavyatāpitārātivanitālocanāmbubhiḥ //
Kir, 14, 64.1 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ /
Laṅkāvatārasūtra
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
Liṅgapurāṇa
LiPur, 1, 60, 16.2 pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ //
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 2, 25, 41.1 mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ /
Matsyapurāṇa
MPur, 129, 7.1 lokatrayaṃ tāpayantaste tepurdānavāstapaḥ /
Suśrutasaṃhitā
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 12, 32.2 śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ //
ViPur, 5, 4, 3.2 madvīryatāpitairvīrā na tvetāngaṇayāmyaham //
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
Bhāratamañjarī
BhāMañj, 5, 118.1 api nārabhate karma yenānuśayatāpitaḥ /
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
Gītagovinda
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
Hitopadeśa
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 1, 173.2 janayanty arjane duḥkhaṃ tāpayanti vipattiṣu /
Kathāsaritsāgara
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 4, 3, 36.2 ity āraṭantī sasutā sā taṃ nityam atāpayat //
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 99.2 so 'pyaṅgaṃ tāpayan bālaścitām upasasarpa tām //
KSS, 5, 2, 265.1 tatra copetya pitarau viprayogāgnitāpitau /
Kālikāpurāṇa
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //
Rasahṛdayatantra
RHT, 5, 12.1 tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /
RHT, 18, 53.2 kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //
Rasaprakāśasudhākara
RPSudh, 4, 12.1 tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /
RPSudh, 4, 66.1 śaśaraktena liptaṃ hi saptavāreṇa tāpitam /
RPSudh, 4, 108.1 tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /
RPSudh, 5, 11.1 maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /
RPSudh, 5, 122.1 rasakastāpitaḥ samyak nikṣipto rasapūrake /
Rasaratnasamuccaya
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 5, 51.1 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
RRS, 9, 16.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
Rasaratnākara
RRĀ, R.kh., 9, 5.1 śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 46.2 punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 17, 19.2 snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //
RRĀ, V.kh., 20, 29.1 golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /
RRĀ, V.kh., 20, 92.1 vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
RRĀ, V.kh., 20, 111.1 tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /
RRĀ, V.kh., 20, 112.1 vasubhadrarasenātha tridhā siñcya sutāpitam /
Rasendracūḍāmaṇi
RCūM, 5, 91.2 agninā tāpito nālāt toye tasmin patatyadhaḥ //
RCūM, 14, 47.2 nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
Rasārṇava
RArṇ, 7, 52.2 sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RArṇ, 7, 70.1 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
RArṇ, 11, 40.1 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RArṇ, 12, 118.1 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
RArṇ, 12, 146.1 tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /
RArṇ, 15, 38.7 tāpayet koṣṇatāpena jalena paripūrayet //
RArṇ, 15, 85.2 tāpayed ravitāpena markaṭīrasasaṃyutam /
RArṇ, 17, 144.1 tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /
Skandapurāṇa
SkPur, 11, 36.2 devi kiṃ tapasā lokāṃstāpayasyatiśobhane /
Tantrāloka
TĀ, 4, 141.1 tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ /
TĀ, 4, 142.2 sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet //
Ānandakanda
ĀK, 1, 7, 54.2 lepayetsvarṇapaṭṭāni tāpayejjātavedasi //
ĀK, 1, 7, 56.1 lepayettāpayetsiñcyādbhūyo bhūyo'pi saptadhā /
ĀK, 1, 7, 109.2 tāpitāni punastakratailasauvīrasarpīṃṣi //
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 10, 57.1 trayaṃ tāpitakhalvena tryahamamlena mardayet /
ĀK, 1, 19, 67.1 svedaṃ copānahaṃ nityaṃ hasantītīvratāpite /
ĀK, 1, 24, 31.2 tāpayed uṣṇatoyena jalena paripūrayet //
ĀK, 1, 24, 75.1 tāpayedravitāpena markaṭīrasasaṃyutam /
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 2, 4, 11.2 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam //
ĀK, 2, 7, 67.2 yāmaṃ tattāpayed gharme tato gajapuṭe pacet //
ĀK, 2, 8, 99.2 piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam //
ĀK, 2, 8, 111.1 punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam /
ĀK, 2, 8, 111.2 secayettāpayedekaviṃśadvārānmṛtaṃ bhavet //
Āryāsaptaśatī
Āsapt, 2, 147.1 ekaṃ jīvanamūlaṃ cañcalam api tāpayantam api satatam /
Āsapt, 2, 240.1 tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 73.1 suvarṇodakam abhyukṣya hutāśenaiva tāpayet /
Rasakāmadhenu
RKDh, 1, 5, 16.5 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
Rasārṇavakalpa
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 3.2 tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ //