Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Kūrmapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.1 spṛtibhir eva hutvāthainam anudiśati /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 6.1 agnaukaraṇam anudeśanīyaṃ ca yathārtham ūhed āsecane //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
Kāṭhakasaṃhitā
KS, 14, 7, 21.0 anudiṣṭai rathair dhāvanti //
KS, 14, 7, 23.0 yad anudiṣṭai rathair dhāvanti //
KS, 14, 7, 51.0 anudiśati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 2.2 tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //
MS, 1, 11, 7, 14.0 anudiṣṭai rathair dhāvanti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
Taittirīyasaṃhitā
TS, 1, 5, 4, 27.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati //
TS, 1, 7, 1, 43.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati /
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 72.0 yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 3, 1, 6.8 yān na nivapati yad anudiśati tena tān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 14.1 etad iti trir aṅgulyānudiśati //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 2, 4, 19.1 taṃ dakṣiṇāyāḥ kāle yajamāno 'nudiśati //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 22.0 nānudeśyaṃ bhuñjīta //
ĀpDhS, 2, 19, 15.0 sthālīpākānudeśyāni ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 10.1 anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti //
ĀpŚS, 18, 8, 9.1 śeṣam anudiśati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 23.1 yadi pāṇiṣvācānteṣv anyad annam anudiśati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 1, 4.0 asāv etat ta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet //
ŚāṅkhGS, 4, 1, 7.0 asāv etat ta ity anudiśya bhojayet //
Kūrmapurāṇa
KūPur, 2, 14, 70.1 yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 22.1, 3.0 matāntaram anudiśati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 7.3 rudrasenābhyo 'nudiśati //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //