Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 57.3 hetuvādarato duṣṭo 'vāgvādī guṇanindakaḥ //
HBhVil, 1, 59.1 duṣṭalakṣaṇasampanno yadyapi svayam īśvaraḥ /
HBhVil, 2, 21.1 śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati /
HBhVil, 2, 179.2 paryuṣitādiduṣṭānām annādīnāṃ nivedanam //
HBhVil, 2, 217.1 duṣṭapradhvaṃsāyālaṃ nairṛtena vidhīyate /
HBhVil, 3, 9.2 duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham /
HBhVil, 3, 52.2 harir harati pāpāni duṣṭacittair api smṛtaḥ /
HBhVil, 3, 223.1 upavāse'pi no duṣyed dantadhāvanam añjanam /
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
HBhVil, 3, 257.1 nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit /
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 4, 61.1 atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe /
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
HBhVil, 4, 94.2 śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati //
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //