Occurrences

Viṃśatikāvṛtti

Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //