Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.26 atra śaṅkate dṛṣṭe sāpārthā cet /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 5.2, 1.1 atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 6.2, 1.4 śeṣavata ityapi draṣṭavyam /
STKau zu SāṃKār, 8.2, 1.3 sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 8.2, 1.7 vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati /
STKau zu SāṃKār, 8.2, 1.8 abhibhavād yathāhani saurībhir bhābhir abhibhūtaṃ grahanakṣatramaṇḍalaṃ na paśyati /
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
STKau zu SāṃKār, 8.2, 1.12 tad yathā kṣīrādyavasthāyāṃ dadhyādyanudbhavān na dṛśyate /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.53 na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 15.2, 1.25 ghaṭādayo hi parimitā avyaktahetukā dṛṣṭāḥ /