Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
BCar, 1, 38.2 niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān //
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 1, 81.1 kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
BCar, 3, 23.1 dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
BCar, 3, 27.1 tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam /
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
BCar, 3, 40.2 dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva //
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 3, 64.2 vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam //
BCar, 4, 7.1 evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam /
BCar, 4, 8.1 tāstathā nu nirārambhā dṛṣṭvā praṇayaviklavāḥ /
BCar, 4, 45.1 aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
BCar, 4, 46.1 cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ /
BCar, 4, 48.1 bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ /
BCar, 4, 50.1 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
BCar, 4, 55.1 tāsāṃ tattve 'navasthānaṃ dṛṣṭvā sa puruṣottamaḥ /
BCar, 4, 57.1 nūnametā na paśyanti kasyacidrogasaṃplavam /
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 4, 62.1 iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham /
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 5, 4.2 salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām //
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 6, 1.2 bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ //
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
BCar, 7, 3.2 tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ //
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
BCar, 7, 6.1 dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam /
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 9, 17.1 tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 47.2 gārhasthyamutsṛjya sa dṛṣṭadoṣo mohena bhūyo 'bhilaṣedgrahītum //
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
BCar, 10, 10.2 dadarśa papraccha ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa //
BCar, 10, 18.1 tataḥ sma tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam /
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 12, 27.1 yastu bhāvānasaṃdigdhānekībhāvena paśyati /
BCar, 12, 48.1 tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam /
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
BCar, 12, 59.1 samādhervyutthitastasmād dṛṣṭvā doṣāñśarīriṇām /
BCar, 12, 62.2 tadevānantataḥ paśyanviśeṣamadhigacchati //
BCar, 12, 92.1 te copatasthur dṛṣṭvātra bhikṣavastaṃ mumukṣavaḥ /
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
BCar, 13, 56.2 dṛṣṭvarṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa //
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
BCar, 14, 9.1 sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
BCar, 14, 22.2 hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi //