Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 8.1, 1.4 tatra pramāṇena bādhanam apramāṇasya dṛṣṭam /
YSBhā zu YS, 1, 9.1, 1.2 vastuśūnyatve 'pi śabdajñānamāhātmyanibandhano vyavahāro dṛśyate /
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 2, 4.1, 13.1 rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti //
YSBhā zu YS, 2, 5.1, 7.1 ityaśucau śucikhyātir dṛśyate //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 12.1, 2.1 sa dṛṣṭajanmavedanīyaścādṛṣṭajanmavedanīyaśca //
YSBhā zu YS, 2, 12.1, 5.1 tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 17.1, 2.1 dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ //
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 5.1 etad dṛśyam ity ucyate //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 15.1 dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 19.1, 24.1 vyākhyātaṃ dṛśyam //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 23.1, 1.1 puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 2, 23.1, 9.1 āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 3, 35.1, 4.1 sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
YSBhā zu YS, 4, 19.1, 1.4 prakāśaścāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ /
YSBhā zu YS, 4, 19.1, 1.9 svabuddhipracārapratisaṃvedanāt sattvānāṃ pravṛttir dṛśyate /