Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 129.1 unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ /
TĀ, 1, 163.2 yato vahati tenāsyāṃ citratā dṛśyatāṃ kila //
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 2, 40.1 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
TĀ, 3, 14.2 rūpaṃ dṛśyeta vadane nije na makurāntare //
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 212.1 dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi /
TĀ, 3, 243.2 avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ //
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 277.2 paśyanvikalpavikalo bhairavībhavati svayam //
TĀ, 3, 278.1 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //
TĀ, 4, 59.1 tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate /
TĀ, 4, 84.1 dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā /
TĀ, 4, 84.1 dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā /
TĀ, 4, 120.1 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
TĀ, 4, 132.2 tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate //
TĀ, 4, 144.2 jvalannivāsau brahmādyairdṛśyate parameśvaraḥ //
TĀ, 4, 208.2 ātmānaṃ bhairavaṃ paśyannacirāt tanmayībhavet //
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
TĀ, 5, 16.1 dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
TĀ, 5, 62.1 prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 8, 1.1 deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ //
TĀ, 8, 82.1 sthānāntare 'pi karmāsti dṛṣṭaṃ tacca purātane /
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 247.1 tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 9, 7.1 tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate /
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 63.1 pramātmātra sthito 'dhvāyaṃ varṇātmā dṛśyatāṃ kila /
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 16, 29.1 dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ /
TĀ, 16, 32.1 dṛṣṭo 'valokitaścaiva kiraṇeddhadṛgarpaṇāt /
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
TĀ, 16, 182.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
TĀ, 16, 244.1 yathāmalaṃ mano dūrasthitamapyāśu paśyati /
TĀ, 16, 266.1 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
TĀ, 16, 278.1 vikalpayannapyekārthaṃ yato 'nyadapi paśyati /
TĀ, 19, 8.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 20, 9.2 sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā //
TĀ, 21, 20.1 anāhūte 'pi dṛṣṭaṃ satsamayitvaprasādhanam /
TĀ, 26, 16.2 dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet //