Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 6, 3.2 jyok ca sūryaṃ dṛśe //
AVŚ, 1, 31, 4.2 viśvam subhūtam suvidatraṃ no astu jyog eva dṛśema sūryam //
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 2, 31, 2.1 dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham /
AVŚ, 2, 31, 2.1 dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham /
AVŚ, 4, 36, 6.2 śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam //
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
AVŚ, 5, 1, 8.2 darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi //
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
AVŚ, 5, 23, 6.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 6, 52, 1.2 ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā //
AVŚ, 7, 22, 1.1 ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi //
AVŚ, 7, 101, 1.2 sarvaṃ tad astu me śivaṃ nahi tad dṛśyate divā //
AVŚ, 8, 4, 24.2 vigrīvāso mūradevā ṛdantu mā te dṛśant sūryam uccarantam //
AVŚ, 8, 8, 15.2 dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 9, 9, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 26.2 viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
AVŚ, 10, 8, 8.2 ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ //
AVŚ, 10, 8, 25.1 bālād ekam aṇīyaskam utaikaṃ neva dṛśyate /
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 24.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 12, 2, 18.2 atraiva dīdihi dyavi jyok ca sūryaṃ dṛśe //
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 13, 2, 16.2 dṛśe viśvāya sūryam //
AVŚ, 13, 2, 18.1 adṛśrann asya ketavo vi raśmayo janāṁ anu /
AVŚ, 13, 2, 20.2 pratyaṅ viśvaṃ svar dṛśe //
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVŚ, 18, 2, 46.1 prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya /