Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.2 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.5 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.31 na te kauśika evaṃ draṣṭavyam /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 29.7 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.6 dharmakāyapariniṣpattito māṃ bhikṣavo drakṣyatha /
ASāh, 4, 1.7 eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito draṣṭavyo yaduta prajñāpāramitā /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.10 na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.3 vijñānasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 8, 8.8 nāpi sā dṛṣṭaśrutamatavijñātā //
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 20.5 dṛṣṭāste śāriputra tathāgatena /
ASāh, 10, 20.10 te'pi tathāgatena dṛṣṭāḥ /
ASāh, 10, 20.18 dṛṣṭāste śāriputra tathāgatena /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.78 dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet /