Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 3, 33, 1.1 adṛśrann asya ketavo vi raśmayo janaṃ anu /
MS, 1, 3, 37, 1.2 dṛśe viśvāya sūryam //
MS, 1, 10, 3, 11.2 jyok ca sūryaṃ dṛśe //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 2, 4, 3, 30.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 45.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 60.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 7, 2, 14.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //
MS, 2, 7, 8, 1.1 dṛśāno rukma uruyā vibhāti durmarṣam āyuḥ śriye rucānaḥ /
MS, 2, 9, 2, 5.8 utainaṃ gopā adṛśrann utainam udahāryaḥ /
MS, 2, 9, 2, 5.9 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
MS, 3, 6, 9, 11.0 nakṣatraṃ dṛṣṭvā vācaṃ visṛjate //
MS, 3, 11, 6, 7.1 dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ /
MS, 3, 11, 6, 10.1 dṛṣṭvā parisruto rasaṃ śukreṇa śukraṃ vyapibat /
MS, 3, 11, 10, 6.2 jyok ca sūryaṃ dṛśe //