Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
UḍḍT, 9, 82.1 tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /
UḍḍT, 12, 33.1 samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
UḍḍT, 15, 13.1 adhaḥpaṭenāśasyāvaśyādi dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyate /
UḍḍT, 15, 13.1 adhaḥpaṭenāśasyāvaśyādi dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyate /