Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 1.0 pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 19.2, 1.0 adhunā yogasya sarvakarmabhya utkṛṣṭatvaṃ darśayati yajñād ityādi //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 26.2, 1.0 ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi //
MuA zu RHT, 1, 30.2, 1.0 śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 3, 10.2, 5.0 hemno'dhikāro darśitaḥ //
MuA zu RHT, 3, 16.2, 1.0 samukhacāraṇāntarbhūtaṃ vāsanāmukhacāraṇaṃ darśayannāha tailetyādi //
MuA zu RHT, 3, 29.1, 1.0 prakārāntaraṃ darśayannāha agrāhya ityādi //
MuA zu RHT, 4, 4.2, 1.0 rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 9.2, 1.0 satvapātanavidhānaṃ darśayannāha muñcatītyādi //
MuA zu RHT, 4, 14.2, 1.0 mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi //
MuA zu RHT, 5, 2.2, 1.0 garbhadruterādhikyaṃ darśayannāha garbhetyādi //
MuA zu RHT, 5, 23.2, 1.0 mahābījaprabhāvaṃ darśayannāha samagarbha ityādi //
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //
MuA zu RHT, 5, 30.2, 1.0 raktagaṇādhikyaṃ darśayannāha ya ityādi //
MuA zu RHT, 5, 34.2, 1.0 mardanasvedanayoḥ pūrvopakaraṇaṃ darśayannāha jñātvetyādi //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 58.2, 6.0 athaveti vidhānāntaraṃ darśayati //
MuA zu RHT, 6, 12.2, 1.0 grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 8.0 vidhyantaraṃ darśayati dīpam ityādi //
MuA zu RHT, 19, 24.2, 1.0 abhrakasyottarottaraṃ darśayannāha itītyādi //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 34.2, 1.0 atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi //
MuA zu RHT, 19, 39.2, 1.0 kutsitavidhānaṃ darśayannāha viṣetyādi //
MuA zu RHT, 19, 50.2, 1.0 vidherniyatatvaṃ darśayannāha ya ityādi //