Occurrences

Mahābhārata
Rāmāyaṇa
Garuḍapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Mahābhārata
MBh, 1, 2, 232.10 anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ /
MBh, 5, 127, 4.1 api lobhābhibhūtasya panthānam anudarśayet /
MBh, 5, 133, 29.2 anudarśitarūpo 'si paśyāmi kuru pauruṣam /
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 228, 31.3 sattvaṃ kṣetrajña ityetad dvayam apyanudarśitam //
MBh, 13, 112, 24.2 anudarśitaṃ bhagavatā yathā dharmo 'nugacchati /
MBh, 14, 27, 25.2 viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam //
MBh, 14, 53, 20.2 kruddheva bhūtvā ca punar yathāvad anudarśitāḥ //
Rāmāyaṇa
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 28, 8.2 agratas te gamiṣyāmi panthānam anudarśayan //
Rām, Ay, 43, 11.2 sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat //
Rām, Ay, 93, 1.2 jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan //
Garuḍapurāṇa
GarPur, 1, 147, 59.2 majjāstha eva hyaparaḥ prabhāvamanudarśayet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 6.1, 3.0 kiṃcānyad apy anirvacanīyaṃ rasaviśeṣāntaraṃ sīdhuprāśanenānudarśayati //
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 9.1, 3.0 idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati //
KādSvīSComm zu KādSvīS, 11.1, 3.0 uttarasmin ghasre upakārakāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 23.1, 3.0 taditareṣāṃ matam uttarasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //