Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 181, 10.2 vimuhyamāno rādheyo yatnāt tam anudhāvati //
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 3, 190, 44.2 mṛgaṃ cāsādya rathenānvadhāvat //
MBh, 3, 231, 11.2 gandharvair hriyate rājā pārthās tam anudhāvata //
MBh, 3, 262, 19.2 anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā //
MBh, 4, 36, 27.3 tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ /
MBh, 4, 41, 22.1 gomāyur eṣa senāyā ruvanmadhye 'nudhāvati /
MBh, 5, 62, 8.2 anvadhāvad anirviṇṇo yena yena sma gacchataḥ //
MBh, 5, 62, 9.1 tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam /
MBh, 5, 62, 11.2 plavamānau hi khacarau padātir anudhāvasi //
MBh, 5, 81, 44.1 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī /
MBh, 5, 155, 12.2 tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam //
MBh, 7, 88, 55.2 anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā //
MBh, 7, 88, 56.1 tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ /
MBh, 7, 96, 11.2 pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ //
MBh, 8, 35, 40.2 anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 11, 2, 22.2 anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram //
MBh, 11, 7, 14.1 teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati /
MBh, 12, 101, 46.2 śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam //
MBh, 12, 174, 8.1 suśīghram api dhāvantaṃ vidhānam anudhāvati /
MBh, 12, 179, 10.1 tasmin pañcatvam āpanne jīvaḥ kim anudhāvati /
MBh, 12, 220, 68.1 kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati /
MBh, 13, 134, 14.1 strī ca bhūteśa satataṃ striyam evānudhāvati /
MBh, 13, 144, 32.1 tam utpathena dhāvantam anvadhāvaṃ dvijottamam /
MBh, 14, 59, 27.1 tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 15, 33, 19.1 tam anvadhāvannṛpatir eka eva yudhiṣṭhiraḥ /