Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Spandakārikānirṇaya
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 11, 10, 1.2 sarpā itarajanā rakṣāṃsy amitrān anudhāvata //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 38.1 dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 2.1 te hocur anudhāvata kāṇḍviyam iti /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 34.0 tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 9.0 dhāvantam anudhāvet //
Mahābhārata
MBh, 1, 181, 10.2 vimuhyamāno rādheyo yatnāt tam anudhāvati //
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 3, 190, 44.2 mṛgaṃ cāsādya rathenānvadhāvat //
MBh, 3, 231, 11.2 gandharvair hriyate rājā pārthās tam anudhāvata //
MBh, 3, 262, 19.2 anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā //
MBh, 4, 36, 27.3 tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ /
MBh, 4, 41, 22.1 gomāyur eṣa senāyā ruvanmadhye 'nudhāvati /
MBh, 5, 62, 8.2 anvadhāvad anirviṇṇo yena yena sma gacchataḥ //
MBh, 5, 62, 9.1 tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam /
MBh, 5, 62, 11.2 plavamānau hi khacarau padātir anudhāvasi //
MBh, 5, 81, 44.1 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī /
MBh, 5, 155, 12.2 tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam //
MBh, 7, 88, 55.2 anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā //
MBh, 7, 88, 56.1 tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ /
MBh, 7, 96, 11.2 pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ //
MBh, 8, 35, 40.2 anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 11, 2, 22.2 anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram //
MBh, 11, 7, 14.1 teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati /
MBh, 12, 101, 46.2 śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam //
MBh, 12, 174, 8.1 suśīghram api dhāvantaṃ vidhānam anudhāvati /
MBh, 12, 179, 10.1 tasmin pañcatvam āpanne jīvaḥ kim anudhāvati /
MBh, 12, 220, 68.1 kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati /
MBh, 13, 134, 14.1 strī ca bhūteśa satataṃ striyam evānudhāvati /
MBh, 13, 144, 32.1 tam utpathena dhāvantam anvadhāvaṃ dvijottamam /
MBh, 14, 59, 27.1 tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 15, 33, 19.1 tam anvadhāvannṛpatir eka eva yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Ay, 35, 32.1 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm /
Rām, Ār, 50, 34.2 anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ //
Rām, Yu, 114, 20.1 tato rāmo dhanuṣpāṇir dhāvantam anudhāvati /
Agnipurāṇa
AgniPur, 3, 19.2 agādvimucya keśān strī anvadhāvacca tāṃ gatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 114.1 akasmād anudhāvacca vighṛṣṭaṃ tvaksamāśrayam /
Daśakumāracarita
DKCar, 2, 2, 358.1 nirūpya cāhaṃ putram evaṃgatamasyāṃ velāyāmanudhāvāmi //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
Harivaṃśa
HV, 5, 43.2 tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 indum apy anudhāvāmīty eṣā mohopamā smṛtā //
Kūrmapurāṇa
KūPur, 1, 23, 15.1 anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ /
KūPur, 2, 14, 13.2 dhāvantamanudhāveta gacchantamanugacchati //
Suśrutasaṃhitā
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 21, 38.2 saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati //
Su, Śār., 4, 26.2 taṃ pacyamānaṃ pittena vāyuścāpyanudhāvati //
Su, Utt., 61, 12.1 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati /
Su, Utt., 61, 13.2 yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati //
Su, Utt., 61, 15.1 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati /
Viṣṇupurāṇa
ViPur, 1, 13, 69.3 śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 15.1 tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ /
BhāgPur, 4, 19, 13.2 anvadhāvata saṃkruddhastiṣṭha tiṣṭheti cābravīt //
BhāgPur, 11, 5, 34.2 māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam //
Bhāratamañjarī
BhāMañj, 1, 715.2 janānurāgajātā hi śrīrvaśamanudhāvati //
BhāMañj, 15, 44.2 tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ //
Kathāsaritsāgara
KSS, 2, 5, 28.2 anvadhāvatsa vatseśamadhiruhya naḍāgirim //
KSS, 3, 4, 93.2 anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam //
KSS, 4, 2, 257.2 svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm //
KSS, 6, 1, 134.2 phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Āryāsaptaśatī
Āsapt, 2, 382.2 tvām anudhāvati taraṇis tad api guṇākarṣataraleyam //