Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 12, 77.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //