Occurrences

Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 30.1 na dato dhāvate //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Gopathabrāhmaṇa
GB, 1, 2, 7, 3.0 yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante //
Jaiminīyaśrautasūtra
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 32.0 anyonyasya pṛṣṭhe dhāvataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
PārGS, 2, 6, 20.1 ahataṃ vāso dhautaṃ vāmautreṇāchādayīta /
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 2.8 dato dhāvate /
Taittirīyasaṃhitā
TS, 5, 4, 9, 19.0 yad dhāved annādyād dhāvet //
TS, 6, 1, 1, 58.0 nīva hi manuṣyā dhāvante //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
Vasiṣṭhadharmasūtra
VasDhS, 13, 17.1 dhāvataḥ pūtigandhaprabhṛtāv īriṇe //
Āpastambagṛhyasūtra
ĀpGS, 12, 6.1 evaṃ vihitābhir evādbhir uttarābhiḥ ṣaḍbhiḥ snātvottarayodumbareṇa dato dhāvate //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 20, 1, 11.1 dato dhāvate //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
Ṛgveda
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 109, 4.2 tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu //
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 9, 70, 8.1 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi /
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Avadānaśataka
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
Carakasaṃhitā
Ca, Sū., 5, 19.1 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ /
Mahābhārata
MBh, 3, 62, 9.2 bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā //
MBh, 3, 186, 111.1 satataṃ dhāvamānaś ca cintayāno viśāṃ pate /
MBh, 5, 19, 4.2 tailadhautaiḥ prakāśadbhistad aśobhata vai balam //
MBh, 6, 68, 21.2 abhyaghnan samare bhīmaṃ tailadhautāḥ sutejanāḥ //
MBh, 6, 81, 6.2 ṣaṣṭyā śaraiḥ saṃyati tailadhautair jaghāna tān apyatha pṛṣṭhagopān //
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 92, 48.2 tailadhautā vyarājanta nirmuktabhujagopamāḥ //
MBh, 7, 88, 19.2 hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 108, 25.2 svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe //
MBh, 7, 114, 27.1 gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān /
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 134, 41.2 tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān //
MBh, 7, 145, 21.2 svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi //
MBh, 7, 152, 21.1 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ /
MBh, 7, 154, 26.2 paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca //
MBh, 7, 162, 41.2 anyaiśca vividhākārair dhautaiḥ praharaṇottamaiḥ //
MBh, 8, 10, 18.2 svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 18, 9.1 ulūkas tasya bhallena tailadhautena māriṣa /
MBh, 8, 27, 57.2 ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ //
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 9, 1, 20.1 dhāvataścāpyapaśyacca tatra trīn puruṣarṣabhān /
MBh, 9, 9, 37.2 svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām //
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 16, 12.1 ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ /
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 23, 58.2 rukmapuṅkhaistailadhautaiḥ karmāraparimārjitaiḥ //
MBh, 9, 27, 4.3 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ //
Rāmāyaṇa
Rām, Ay, 85, 32.1 upakalpitasarvānnaṃ dhautanirmalabhājanam /
Rām, Ki, 44, 9.2 kṣveḍanto dhāvamānāś ca yayuḥ plavagasattamāḥ /
Rām, Yu, 4, 67.1 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ /
Rām, Yu, 86, 18.1 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham /
Śvetāśvataropaniṣad
ŚvetU, 2, 14.1 yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhautam /
Amarakośa
AKośa, 2, 377.2 tatsyādudgamanīyaṃ yaddhautayorvastrayoryugam //
AKośa, 2, 378.1 pattrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam /
Amaruśataka
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 8, 36.2 snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ //
AHS, Utt., 4, 37.1 nagnaṃ dhāvantam uttrastadṛṣṭiṃ tṛṇavibhūṣaṇam /
Bodhicaryāvatāra
BoCA, 2, 12.1 pradhūpitair dhautamalair atulyairvastraiśca teṣāṃ tanum unmṛśāmi /
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 235.2 saṃtatāśrujalāsāradhautaṃ mlānakapolakam //
BKŚS, 17, 69.2 tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata //
BKŚS, 17, 70.2 tayā svedajalenaiva dhautaḥ ślathaśarīrayā //
BKŚS, 17, 72.1 praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ /
BKŚS, 17, 145.1 mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām /
BKŚS, 19, 56.1 dhautapramṛṣṭavadanā svāditānanabhūṣaṇā /
BKŚS, 19, 111.1 ambhodhijalakalloladhautanīlopalaṃ tataḥ /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
Divyāvadāna
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 12, 77.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
Kāmasūtra
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
Kūrmapurāṇa
KūPur, 2, 28, 23.2 dhautakāṣāyavasano bhasmacchannatanūrahaḥ //
KūPur, 2, 40, 9.1 dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
Liṅgapurāṇa
LiPur, 1, 70, 311.1 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ /
Matsyapurāṇa
MPur, 154, 252.2 rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Nāradasmṛti
NāSmṛ, 2, 9, 8.1 mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 31.2 sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān //
Su, Cik., 16, 41.2 dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam //
Tantrākhyāyikā
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇusmṛti
ViSmṛ, 64, 14.1 snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 150.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate //
Śatakatraya
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 8, 6.1 dhautātmā puruṣaḥ kṛṣṇapādamūlaṃ na muñcati /
Bhāratamañjarī
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 1, 1038.2 dantāṃśucandrikādhautaṃ babhāṣe bhaginī punaḥ //
BhāMañj, 1, 1072.1 ūcire kṛtakasmeracchāyādhautādharaśriyaḥ /
BhāMañj, 6, 257.2 īṣatsmitasudhādhautakapolaphalako 'vadat //
BhāMañj, 7, 343.1 dhanaṃjayastamavadatsmitadhautādharadyutiḥ /
Garuḍapurāṇa
GarPur, 1, 68, 22.2 vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ //
GarPur, 1, 83, 77.1 dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 114, 37.1 śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam /
Kathāsaritsāgara
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
KSS, 2, 3, 31.2 hasantīva sudhādhautaiḥ prāsādairamarāvatīm //
KSS, 3, 2, 108.2 yaugandharāyaṇo 'pyāsīdbāṣpadhautamukho yathā //
Rasaratnasamuccaya
RRS, 2, 110.0 kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //
Rasaratnākara
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
Rasendrasārasaṃgraha
RSS, 1, 24.2 marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet //
RSS, 1, 116.3 dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 6.0 sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ //
Rājanighaṇṭu
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
Āryāsaptaśatī
Āsapt, 2, 55.2 dhautādharanayanaṃ vapur astram anaṅgasya tava niśitam //
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 146.2 paśyāmi bāṣpadhautaśruti nagaradvāri tadvadanam //
Āsapt, 2, 537.1 vyālambamānaveṇīdhutadhūli prathamam aśrubhir dhautam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 14.2 viśeṣeṇa sravadvāridhautāmalaśilācitāḥ //
Abhinavacintāmaṇi
ACint, 2, 6.2 marditaḥ kāṃjikair dhauto nāgadoṣaṃ rasas tyajet //
Bhāvaprakāśa
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
Haribhaktivilāsa
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 3, 261.1 dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt /
HBhVil, 3, 292.2 yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai /
HBhVil, 4, 145.2 adhautaṃ kārudhautaṃ vā paredyudhautam eva vā /
HBhVil, 4, 145.2 adhautaṃ kārudhautaṃ vā paredyudhautam eva vā /
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
HBhVil, 4, 159.1 dhautādhautaṃ tathā dagdhaṃ saṃdhitaṃ rajakāhṛtam /
Kokilasaṃdeśa
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 62.2 vihagānāṃ samastānāṃ dhāvatāṃ caiva paśyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 152.1 dhāvamānaśca viprastu eraṇḍīsaṅgame gataḥ /
Sātvatatantra
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /