Occurrences

Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 23.1 niyamāt patnīyajamānau jaṅghre dhāvayataḥ //
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
Gopathabrāhmaṇa
GB, 1, 3, 6, 1.0 uddālako ha vā āruṇir udīcyān vṛto dhāvayāṃcakāra //
Jaiminīyabrāhmaṇa
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 8, 16.0 yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta //
KauṣB, 7, 8, 19.0 yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta //
Kauṣītakyupaniṣad
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 9.14 pra vā dhāvayet /
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 10, 3, 5, 2.10 yathā pūrvābhyāṃ syanttvāparābhyāṃ dhāvayet tādṛk tat //
ŚBM, 10, 5, 5, 8.1 atha ha koṣā dhāvayantaḥ nirūḍhaśirasam agnim upādhāvayāṃcakruḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
Ṛgveda
ṚV, 10, 146, 2.2 āghāṭibhir iva dhāvayann araṇyānir mahīyate //
Mahābhārata
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 46, 38.1 nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ /
Manusmṛti
ManuS, 4, 65.1 na pādau dhāvayet kāṃsye kadācid api bhājane /
Divyāvadāna
Divyāv, 12, 166.1 tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati //
Kūrmapurāṇa
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 18, 19.1 satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
KūPur, 2, 18, 21.1 notpāṭayeddantakāṣṭhaṃ nāṅgulyā dhāvayet kvacit /
Matsyapurāṇa
MPur, 69, 29.2 gṛhītvā dhāvayeddantānācāntaḥ prāgudaṅmukhaḥ //
MPur, 154, 470.2 vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam //
Suśrutasaṃhitā
Su, Cik., 16, 24.2 āragvadhakaṣāyeṇa pakvaṃ cāpāṭya dhāvayet //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇusmṛti
ViSmṛ, 71, 39.1 na kāṃsyabhājane dhāvayet //