Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 7.3 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram /
MBh, 1, 28, 10.1 nanāda coccair balavān mahāmegharavaḥ khagaḥ /
MBh, 1, 68, 2.4 devadundubhayo nedur nanṛtuścāpsarogaṇāḥ /
MBh, 1, 107, 24.7 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca /
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 128, 4.42 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 142, 29.1 sa māryamāṇo bhīmena nanāda vipulaṃ svanam /
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 152, 1.2 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam /
MBh, 1, 165, 23.4 āśramān naiva gacchantī humbhārāvair nanāda ca //
MBh, 1, 181, 14.2 pratihatya nanādoccaiḥ sainyāstam abhipūjayan //
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 2, 40, 1.3 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca //
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 3, 18, 22.2 nanāda siṃhanādaṃ vai nādenāpūrayanmahīm //
MBh, 3, 21, 29.2 nadanto bhairavānnādānnipatanti sma dānavāḥ //
MBh, 3, 71, 4.2 yathā meghasya nadato gambhīraṃ jaladāgame //
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 98, 16.1 siṃhavyāghrair mahānādān nadadbhir anunāditam /
MBh, 3, 99, 12.1 jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān /
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 108, 11.3 kvacit sā toyaninadair nadantī nādam uttamam //
MBh, 3, 157, 65.2 prāhiṇod bhīmasenāya vegena mahatā nadan //
MBh, 3, 179, 7.1 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ /
MBh, 3, 195, 14.2 devadundubhayaścaiva neduḥ svayam udīritāḥ //
MBh, 3, 214, 21.1 tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā /
MBh, 3, 214, 32.2 tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt //
MBh, 3, 214, 33.2 na prāvyathad ameyātmā śaktim udyamya cānadat //
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 252, 17.2 hastaṃ samāhatya dhanaṃjayasya bhīmāḥ śabdaṃ ghorataraṃ nadanti //
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 3, 264, 16.1 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ /
MBh, 3, 264, 17.1 yathā nadati sugrīvo balavān eṣa vānaraḥ /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 4, 41, 11.2 kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 52, 7.3 arpayitvā mahātmānaṃ nanāda samare kṛpaḥ //
MBh, 4, 57, 3.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 4, 67, 25.2 pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani //
MBh, 5, 97, 2.2 praviśanto mahānādaṃ nadanti bhayapīḍitāḥ //
MBh, 5, 129, 14.2 devadundubhayo neduḥ puṣpavarṣaṃ papāta ca //
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 136, 26.1 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe /
MBh, 5, 141, 19.2 anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila //
MBh, 5, 153, 30.2 śivāśca bhayavedinyo nedur dīptasvarā bhṛśam //
MBh, 5, 181, 31.2 mātariśvāntare tasminmegharuddha ivānadat //
MBh, 5, 197, 20.2 nadantaḥ prayayus teṣām anīkāni sahasraśaḥ //
MBh, 6, 1, 19.1 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ /
MBh, 6, 4, 17.1 gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra /
MBh, 6, 22, 22.2 kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 43, 36.2 śarair bahubhir ānarchat siṃhanādam athānadat //
MBh, 6, 43, 67.2 nanāda sumahannādaṃ tat sainyaṃ pratyapūrayat //
MBh, 6, 44, 12.2 prādravanta diśaḥ kecin nadanto bhairavān ravān //
MBh, 6, 45, 21.2 nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān //
MBh, 6, 45, 26.2 dṛṣṭvā bhīmo 'nadaddhṛṣṭaḥ saubhadram abhiharṣayan //
MBh, 6, 47, 28.2 sarve dadhmur mahāśaṅkhān siṃhanādāṃśca nedire //
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 48, 56.2 dāritā sahasā bhūmiś cakampa ca nanāda ca //
MBh, 6, 49, 27.1 pātayāmāsa samare siṃhanādaṃ nanāda ca /
MBh, 6, 50, 31.2 nanāda balavannādaṃ nādayāno nabhastalam //
MBh, 6, 50, 34.1 tato bhīmo mahārāja naditvā vipulaṃ svanam /
MBh, 6, 50, 88.2 śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca //
MBh, 6, 57, 4.2 dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat //
MBh, 6, 58, 48.1 nadataḥ sīdataścānyān vimukhān samare gajān /
MBh, 6, 59, 2.2 abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān //
MBh, 6, 60, 47.2 nanāda balavannādaṃ bhagadattaḥ pratāpavān //
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 60, 56.1 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam /
MBh, 6, 60, 65.2 nanāda sumahānādaṃ visphoṭam aśaner iva //
MBh, 6, 60, 76.1 nadanto vividhānnādāṃstūryasvanavimiśritān /
MBh, 6, 66, 4.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 6, 75, 13.2 chittvā taṃ ca nanādoccaistava putrasya paśyataḥ //
MBh, 6, 77, 22.2 rathinaḥ sādinaścaiva siṃhanādam athānadan //
MBh, 6, 81, 28.2 chittvānadat pāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 85, 28.2 petuḥ seduśca neduśca diśaśca paribabhramuḥ //
MBh, 6, 87, 3.1 nadatastasya śabdena pṛthivī sāgarāmbarā /
MBh, 6, 87, 14.1 nadanto vividhānnādānmeghā iva savidyutaḥ /
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 88, 30.2 somadattasya bhallena dhvajam unmathya cānadat //
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 89, 8.2 yathāsya śrūyate śabdo nadato bhairavaṃ svanam /
MBh, 6, 90, 11.2 nadanto bhairavānnādāṃstrāsayantaśca bhūm imām //
MBh, 6, 91, 61.2 utpatya rākṣasastūrṇaṃ jagrāha ca nanāda ca //
MBh, 6, 95, 41.3 pāṇḍavā abhyadhāvanta nadanto bhairavān ravān //
MBh, 6, 95, 49.2 rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān //
MBh, 6, 97, 48.2 cicheda samare drauṇiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 97, 52.2 sātyakiśchādayāmāsa nanāda ca mahābalaḥ //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 100, 21.2 nanāda balavannādaṃ saubhadraḥ paravīrahā //
MBh, 6, 101, 12.2 khurāhatā dharā rājaṃścakampe ca nanāda ca //
MBh, 6, 107, 5.2 vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 6, 109, 24.2 tāḍayāmāsa samare siṃhavacca nanāda ca //
MBh, 6, 110, 9.2 nanāda balavannādaṃ nādayan vai nabhastalam //
MBh, 6, 112, 15.2 nanāda balavannādaṃ vivyādha daśabhiḥ śaraiḥ //
MBh, 6, 114, 69.2 tam ekam abhyavartanta siṃhanādāṃśca nedire //
MBh, 6, 114, 108.1 tatastūryasahasreṣu nadatsu sumahābalaḥ /
MBh, 7, 3, 19.1 nadataḥ pāñcajanyasya rasato gāṇḍivasya ca /
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 13, 70.2 nanādārjunadāyādaḥ prekṣamāṇo jayadratham //
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 14, 4.3 samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt //
MBh, 7, 15, 9.2 tānnadanto 'bhyadhāvanta droṇaputramukhā rathāḥ //
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 19, 41.1 vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ /
MBh, 7, 19, 50.2 āhatā sahasā bhūmiścakampe ca nanāda ca //
MBh, 7, 20, 21.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam //
MBh, 7, 24, 16.2 madreśastaṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam //
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 57.2 nanāda balavān karṇaḥ pārthāya visṛjañ śarān //
MBh, 7, 31, 64.2 ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe //
MBh, 7, 31, 65.2 sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat //
MBh, 7, 36, 8.2 vimukhīkṛtya saubhadraḥ siṃhanādam athānadat //
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 39, 13.2 pāñcālāḥ kekayāścaiva siṃhanādam athānadan //
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 47, 8.2 kṣurapreṇa samunmathya nanāda visṛjañ śarān //
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 64, 1.3 tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca //
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 71, 19.2 anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava //
MBh, 7, 74, 20.2 ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ //
MBh, 7, 74, 49.2 hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ //
MBh, 7, 81, 29.1 samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī /
MBh, 7, 82, 19.2 nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe //
MBh, 7, 83, 3.2 dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ //
MBh, 7, 83, 8.2 nanāda balavannādaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 84, 4.2 viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ //
MBh, 7, 84, 13.2 pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha //
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 85, 36.3 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati //
MBh, 7, 85, 38.1 na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ /
MBh, 7, 94, 13.2 sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam //
MBh, 7, 99, 20.2 sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha //
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 103, 6.2 prādravaṃstāvakāḥ sarve nadanto bhairavān ravān //
MBh, 7, 104, 29.2 nanāda sumahānādaṃ parjanyaninadopamam //
MBh, 7, 108, 22.2 nanāda sumahānādaṃ balavān sūtanandanaḥ /
MBh, 7, 108, 27.3 chittvā bhīmo mahārāja nādaṃ siṃha ivānadat //
MBh, 7, 109, 3.2 nanāda balavannādaṃ punar vivyādha corasi //
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 115, 10.1 nadan yathā vajradharastapānte jvalan yathā jaladānte ca sūryaḥ /
MBh, 7, 128, 24.2 ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat //
MBh, 7, 129, 14.1 tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ /
MBh, 7, 130, 24.2 jayarātarathaṃ prāpya muhuḥ siṃha ivānadat //
MBh, 7, 130, 25.1 jayarātam athākṣipya nadan savyena pāṇinā /
MBh, 7, 131, 8.2 dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca //
MBh, 7, 131, 133.2 parājitya raṇe vīro droṇaputro nanāda ha /
MBh, 7, 133, 4.1 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 7, 134, 11.2 dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan //
MBh, 7, 135, 52.2 nanāda sumahānādaṃ tapānte jalado yathā //
MBh, 7, 140, 3.2 droṇam evābhyavartanta nadanto bhairavān ravān //
MBh, 7, 141, 38.2 nanāda sumahānādaṃ droṇaputro mahābalaḥ //
MBh, 7, 144, 8.2 nanāda śakunī rājaṃstapānte jalado yathā //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 145, 6.2 vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca //
MBh, 7, 146, 33.2 nanāda ca mahānādaṃ pūrayan vasudhātalam //
MBh, 7, 150, 77.2 nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān //
MBh, 7, 152, 41.2 gadayā rākṣaso ghoro nijaghāna nanāda ca //
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 154, 1.3 nanāda vividhānnādān vāhinyāḥ pramukhe sthitaḥ //
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 154, 58.2 nadannādān vividhān bhairavāṃśca prāṇān iṣṭāṃstyājitaḥ śakraśaktyā //
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 163, 10.2 ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat //
MBh, 7, 164, 131.1 yathā savidyuto meghā nadanto jaladāgame /
MBh, 7, 166, 58.2 tathā nanāda vasudhā khuranemiprapīḍitā /
MBh, 7, 167, 26.2 dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha //
MBh, 7, 167, 30.2 aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava //
MBh, 7, 171, 14.1 apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ /
MBh, 7, 171, 38.1 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm /
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 7, 172, 24.2 nadanto bhairavānnādāñ jaladopamanisvanān //
MBh, 8, 2, 13.2 amoghayā raṇe śaktyā nihato bhairavaṃ nadan //
MBh, 8, 8, 32.2 nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan //
MBh, 8, 9, 4.2 neduḥ seduś ca mamluś ca babhramuś ca diśo daśa //
MBh, 8, 9, 23.2 nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 12, 14.2 devadundubhayo neduḥ puṣpavarṣāṇi cāpatan /
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 12, 62.2 pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 14, 2.2 vicelur babhramur neduḥ petur mamluś ca māriṣa //
MBh, 8, 14, 14.2 babhramuś caskhaluḥ petur nedur mamluś ca māriṣa //
MBh, 8, 15, 31.2 vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat //
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 16, 26.2 nadantaś cāhvayantaś ca pravalgantaś ca māriṣa //
MBh, 8, 17, 7.1 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ /
MBh, 8, 19, 12.2 samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca //
MBh, 8, 32, 13.2 nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā //
MBh, 8, 32, 46.2 nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha //
MBh, 8, 32, 57.2 nanāda balavan nādaṃ karṇasya bhayam ādadhat //
MBh, 8, 32, 78.1 daśabhir daśabhiś cainān punar viddhvā nanāda ha /
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 33.2 caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat //
MBh, 8, 34, 34.3 nanāda balavan nādaṃ kampayann iva rodasī //
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 37, 8.2 nanāda sumahan nādaṃ bhīṣayan vai nanarda ca //
MBh, 8, 37, 12.2 nigṛhya balavat tūrṇaṃ siṃhanādam athānadan //
MBh, 8, 39, 21.2 ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam //
MBh, 8, 40, 23.2 viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca //
MBh, 8, 40, 117.2 aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā //
MBh, 8, 43, 9.1 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān /
MBh, 8, 43, 34.1 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam /
MBh, 8, 43, 62.1 ete nadanti pāñcālā dhamanty api ca vārijān /
MBh, 8, 43, 69.2 nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ //
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 8, 68, 48.1 nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam /
MBh, 9, 8, 38.2 dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ //
MBh, 9, 10, 52.2 nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt //
MBh, 9, 12, 4.2 madreśvaram avākīrya siṃhanādam athānadat //
MBh, 9, 12, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca /
MBh, 9, 15, 28.2 avādayanta pāñcālāḥ siṃhanādāṃśca nedire //
MBh, 9, 16, 1.3 yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat //
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 21, 12.2 ghorarūpair maheṣvāso vivyādha ca nanāda ca //
MBh, 9, 21, 23.3 nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 47, 54.1 nedur dundubhayaścāpi samantāt sumahāsvanāḥ /
MBh, 9, 55, 12.2 dīptāḥ śivāścāpyanadan ghorarūpāḥ sudāruṇāḥ //
MBh, 9, 56, 1.3 pratyudyayāvadīnātmā vegena mahatā nadan //
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 9, 60, 4.1 āvidhyann uttarīyāṇi siṃhanādāṃśca nedire /
MBh, 10, 8, 18.2 nadantaṃ visphurantaṃ ca paśumāram amārayat //
MBh, 10, 8, 47.2 nanāda balavannādaṃ jighāṃsustān sudurjayān //
MBh, 10, 8, 72.1 atyugrapratipiṣṭaiśca nadadbhiśca bhṛśāturaiḥ /
MBh, 12, 39, 20.1 haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī /
MBh, 12, 103, 9.1 gambhīraśabdāśca mahāsvanāśca śaṅkhāśca bheryaśca nadanti yatra /
MBh, 12, 149, 94.1 nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ /
MBh, 12, 221, 89.2 anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire //
MBh, 12, 315, 37.2 āvaho nāma saṃvāti dvitīyaḥ śvasano nadan //
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 16, 3, 15.1 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane /