Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 118.2 nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ //
BhāMañj, 1, 615.1 jāto nanāda balavānuccairuccaiḥśravā iti /
BhāMañj, 5, 215.1 bhīṣmastato nadanmeghagambhīrāṃ giramādade /
BhāMañj, 5, 524.2 nanādeva mahī kliṣṭā śaṅkhadundubhiniḥsvanaiḥ //
BhāMañj, 6, 229.2 dhārāsāraprabalayornadatoriva meghayoḥ //
BhāMañj, 6, 315.1 ghaṭotkacaṃ kālarūpaṃ nadantaṃ vīkṣya bhairavam /
BhāMañj, 6, 370.1 vidrāvya kauravacamūṃ nanādāsphālayandiśaḥ /
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
BhāMañj, 6, 408.1 prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
BhāMañj, 7, 442.1 ākarṇya kārmukaravaṃ nanāda pramadākulaḥ /
BhāMañj, 7, 446.2 tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ //
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 544.2 gāṇḍīvadhanvanā kṛṣṇo nanādāsphoṭayandiśaḥ //
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 7, 685.1 śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
BhāMañj, 7, 749.1 tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam /
BhāMañj, 8, 51.1 nadatsu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ /
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /