Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 11, 3.3 śaptaśca tvaṃ mayā vipra na nandāmi kadācana /
MBh, 1, 57, 75.16 dāśarājastu tad vākyaṃ praśaśaṃsa nananda ca /
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 179, 18.2 nanandur nanṛtuścātra dhūnvanto vyajanāni ca /
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 3, 30, 12.2 sa nāśayitvā kleṣṭāraṃ paraloke ca nandati //
MBh, 3, 115, 19.2 ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca //
MBh, 3, 156, 9.1 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ /
MBh, 3, 161, 22.2 sa cāpi tān prekṣya kirīṭamālī nananda rājānam abhipraśaṃsan //
MBh, 3, 189, 17.2 dharmātmā hi sukhaṃ rājā pretya ceha ca nandati //
MBh, 3, 199, 32.1 samṛddhaiś ca na nandanti bāndhavā bāndhavair api /
MBh, 3, 200, 45.2 sa maitrajanasaṃtuṣṭa iha pretya ca nandati //
MBh, 5, 49, 7.1 ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 50, 11.1 nādya nandanti tūryāṇi maṅgalyāni janārdana /
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 11, 16, 41.1 sarveṣvapararātreṣu yān anandanta bandinaḥ /
MBh, 12, 56, 17.2 satye hi rājā nirataḥ pretya ceha ca nandati //
MBh, 12, 88, 30.1 nandāmi vaḥ prabhāvena putrāṇām iva codaye /
MBh, 12, 106, 19.2 balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ //
MBh, 12, 136, 66.1 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi /
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 265, 16.2 sa mitradhanalābhāt tu pretya ceha ca nandati //
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 105, 14.2 yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā /
MBh, 15, 17, 18.1 iti me vartate buddhir mā vo nandantu śatravaḥ /
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /