Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 7.0 sarve nandanti yaśasāgatenety anvāha //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
Atharvaveda (Paippalāda)
AVP, 1, 100, 4.2 evāsmān prati nandatu yāṃ vayaṃ kāmayāmahe //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 1.2 tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 7.0 tenānandat //
GB, 1, 1, 2, 3.0 tābhir anandat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 1.10 so 'nandat //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 42.1 nandanti pitaras tasya sukṛṣṭair iva karṣakāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
Ṛgveda
ṚV, 10, 71, 10.1 sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 2.2 nandanti yat samṛddheneti //
ṢB, 1, 6, 3.3 yo 'haṃ yajñasya vyṛddhena na nandāmi /
ṢB, 1, 6, 3.4 nandāmi yat samṛddheneti //
Arthaśāstra
ArthaŚ, 1, 3, 16.2 svadharmaṃ saṃdadhāno hi pretya ceha ca nandati //
Avadānaśataka
AvŚat, 3, 3.41 janmani cāsya tat kulaṃ nanditam /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
Buddhacarita
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 5, 85.1 iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
Mahābhārata
MBh, 1, 11, 3.3 śaptaśca tvaṃ mayā vipra na nandāmi kadācana /
MBh, 1, 57, 75.16 dāśarājastu tad vākyaṃ praśaśaṃsa nananda ca /
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 179, 18.2 nanandur nanṛtuścātra dhūnvanto vyajanāni ca /
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 3, 30, 12.2 sa nāśayitvā kleṣṭāraṃ paraloke ca nandati //
MBh, 3, 115, 19.2 ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca //
MBh, 3, 156, 9.1 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ /
MBh, 3, 161, 22.2 sa cāpi tān prekṣya kirīṭamālī nananda rājānam abhipraśaṃsan //
MBh, 3, 189, 17.2 dharmātmā hi sukhaṃ rājā pretya ceha ca nandati //
MBh, 3, 199, 32.1 samṛddhaiś ca na nandanti bāndhavā bāndhavair api /
MBh, 3, 200, 45.2 sa maitrajanasaṃtuṣṭa iha pretya ca nandati //
MBh, 5, 49, 7.1 ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 50, 11.1 nādya nandanti tūryāṇi maṅgalyāni janārdana /
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 11, 16, 41.1 sarveṣvapararātreṣu yān anandanta bandinaḥ /
MBh, 12, 56, 17.2 satye hi rājā nirataḥ pretya ceha ca nandati //
MBh, 12, 88, 30.1 nandāmi vaḥ prabhāvena putrāṇām iva codaye /
MBh, 12, 106, 19.2 balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ //
MBh, 12, 136, 66.1 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi /
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 265, 16.2 sa mitradhanalābhāt tu pretya ceha ca nandati //
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 105, 14.2 yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā /
MBh, 15, 17, 18.1 iti me vartate buddhir mā vo nandantu śatravaḥ /
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /
Rāmāyaṇa
Rām, Bā, 10, 22.2 nanandatur daśaratho romapādaś ca vīryavān //
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 12, 21.2 sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca //
Rām, Ay, 38, 11.2 nandiṣyati purī hṛṣṭā samudra iva parvaṇi //
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 94, 6.2 sukhinī kaccid āryā ca devī nandati kaikayī //
Rām, Ay, 98, 12.2 antaḥpuragatā nāryo nandantu susamāhitāḥ //
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Su, 1, 96.2 buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca //
Rām, Su, 3, 23.2 rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca //
Rām, Su, 4, 13.1 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān /
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 8, 50.1 āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma /
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Saundarānanda
SaundĀ, 4, 24.1 vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ /
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
Kirātārjunīya
Kir, 4, 2.2 nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ //
Liṅgapurāṇa
LiPur, 1, 42, 29.2 tvayāhaṃ nandito yasmānnandī nāmnā sureśvara //
LiPur, 1, 93, 14.2 trailokyamakhilaṃ harṣānnananda ca nanāda ca //
Nāradasmṛti
NāSmṛ, 2, 20, 46.2 dadyād rājābhiyuktānāṃ pretya ceha ca nandati //
Viṣṇupurāṇa
ViPur, 5, 5, 4.2 bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam //
Śatakatraya
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 36.1 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ /
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 11, 3, 32.1 kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ /
Bhāratamañjarī
BhāMañj, 1, 563.2 jāte jambhāritanaye nanandurnandanaukasaḥ //
BhāMañj, 1, 1201.2 nanandurlokapālāste dikṣu viśrutakīrtayaḥ //
BhāMañj, 5, 16.1 ajātaśatrorgeheṣu nandantaḥ kurunandanāḥ /
BhāMañj, 5, 84.2 nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ //
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
BhāMañj, 13, 1645.2 nandanti śocantyathavā tatra dāsyasi me gajam //
Kathāsaritsāgara
KSS, 1, 3, 23.2 yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ //
KSS, 2, 2, 199.2 nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ //
KSS, 3, 1, 53.2 nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ //
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
KSS, 3, 5, 102.2 tathaiva padmāvatyāpi nandati sma samāgataḥ //
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
KSS, 4, 2, 34.2 kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ //
KSS, 4, 2, 145.1 tatastadvismayākrānto nandatsvajanabāndhavaḥ /
KSS, 4, 2, 252.1 nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
KSS, 4, 3, 72.1 nandatsvapi ca yaugandharāyaṇādiṣu mantriṣu /
KSS, 4, 3, 92.2 rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat //
Kṛṣiparāśara
KṛṣiPar, 1, 204.2 dhānyavṛddhiṃ parāṃ prāpya nandanti kṛṣakā janāḥ //
Narmamālā
KṣNarm, 1, 139.2 janajīvāpahāreṇa nananda madanirbharaḥ //
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
Ānandakanda
ĀK, 1, 15, 278.2 mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati //
ĀK, 1, 19, 91.2 nānāprasūnasubhagaśākhinīnālanandite //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 6.1 dṛṣṭvā nanandatuḥ putraṃ duḥkhitau ca babhūvatuḥ /
Haribhaktivilāsa
HBhVil, 4, 54.2 nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ //
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 20.2 nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 24.2 na nandati jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 182, 11.1 evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam /