Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
Gopathabrāhmaṇa
GB, 2, 1, 7, 5.0 taṃ prajāpataye bhāgam anuniravapan //
Kauśikasūtra
KauśS, 6, 2, 30.0 śaraṃ kadvindukoṣṭhair anunirvapati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 22.0 atha vai paśum ālabhyamānaṃ puroḍāśo 'nunirupyate //
Kāṭhakasaṃhitā
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 8, 8, 80.0 saṃvatsare 'nunirupyam //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 8, 83.0 amna evānunirupyam //
KS, 8, 10, 26.0 adityai ghṛte carum amāvasyāyāṃ paśukāmo 'nunirvapet //
KS, 8, 10, 35.0 agnīṣomīyam ekādaśakapālaṃ pūrṇamāse 'nunirvapet //
KS, 8, 10, 55.0 yad agnīṣomīyam anunirvapati //
KS, 8, 10, 58.0 yad anyad anunirvaped devatayā yajñam antardadhyāt //
KS, 10, 1, 69.0 maitrāvaruṇam ekakapālam anunirvapati //
KS, 11, 5, 45.0 saumāpauṣṇaṃ caruṃ paśukāmo 'nunirvapet //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 33.0 agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 7.4 yan nānunirvapet /
TB, 1, 1, 6, 7.6 dvādaśasu rātrīṣv anunirvapet /
Taittirīyasaṃhitā
TS, 1, 5, 2, 47.1 āgnivāruṇam ekādaśakapālam anunirvapet //
TS, 2, 2, 1, 4.7 pauṣṇaṃ carum anunirvapet /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 4.1 agnīṣomīyasya paśupuroḍāśam aṣṭau devasuvāṃ havīṃṣy anunirvapati //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //