Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 25.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
LiPur, 1, 8, 102.2 nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam //
LiPur, 1, 23, 22.1 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ /
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 43, 18.1 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam /
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 59, 13.1 mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ /
LiPur, 1, 65, 56.2 pravṛttiś ca nivṛttiś ca śāntātmā śāśvato dhruvaḥ //
LiPur, 1, 67, 16.2 na jātu kāmaḥ kāmānāmupabhogena śāmyati //
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
LiPur, 1, 70, 47.2 śāntā ghorāś ca mūḍhāś ca viśeṣāstena te smṛtāḥ //
LiPur, 1, 72, 141.1 sadāśivāya śāntāya maheśāya pinākine /
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 82, 4.2 sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ //
LiPur, 1, 82, 9.1 sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 18.1 śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā /
LiPur, 1, 82, 37.2 skandaḥ śaktidharaḥ śāntaḥ senānīḥ śikhivāhanaḥ //
LiPur, 1, 86, 24.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
LiPur, 1, 86, 149.1 amānī buddhimāñchāntastyaktaspardho dvijottamāḥ /
LiPur, 1, 89, 31.1 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ /
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 1, 98, 82.2 yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ //
LiPur, 1, 98, 96.2 hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ //
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 173.1 śāntasya samare cāstraṃ śāntireva tapasvinām /
LiPur, 1, 100, 42.1 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā /
LiPur, 1, 104, 18.1 śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ /
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 17, 13.2 satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ //
LiPur, 2, 21, 16.2 śāntāya śāntadaityāya namaścandramase tathā //
LiPur, 2, 21, 16.2 śāntāya śāntadaityāya namaścandramase tathā //
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 28, 7.3 dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt //
LiPur, 2, 55, 35.2 namaḥ śivāya śāntāya vyāsāya munaye namaḥ //