Occurrences

Aṣṭāvakragīta

Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 1, 12.2 asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva //
Aṣṭāvakragīta, 2, 1.2 aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ /
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 7, 3.2 atiśānto nirākāra etad evāham āsthitaḥ //
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
Aṣṭāvakragīta, 9, 4.2 asāraṃ ninditaṃ heyam iti niścitya śāmyati //
Aṣṭāvakragīta, 9, 6.2 dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ //
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Aṣṭāvakragīta, 11, 5.2 tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ //
Aṣṭāvakragīta, 11, 7.2 nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ //
Aṣṭāvakragīta, 11, 8.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Aṣṭāvakragīta, 15, 17.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 18, 1.3 tasmai sukhaikarūpāya namaḥ śāntāya tejase //
Aṣṭāvakragīta, 18, 39.1 na śāntiṃ labhate mūḍho yataḥ śamitum icchati /
Aṣṭāvakragīta, 18, 39.2 dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ //
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Aṣṭāvakragīta, 18, 70.2 alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati //
Aṣṭāvakragīta, 18, 82.1 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /