Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 315.2 kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ //
BhāMañj, 1, 370.2 nirvairo nirmamaḥ śāntaḥ prayāti paramaṃ padam //
BhāMañj, 1, 405.2 śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ //
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 1142.1 viśvabhugdhṛtadhāmā ca śibiḥ śāntastathāparaḥ /
BhāMañj, 1, 1336.2 ghṛtena jāḍyamutpannaṃ jāṅgalaireva śāmyati //
BhāMañj, 1, 1371.2 ākhaṇḍalojjhitā vṛṣṭiḥ śaśāma dahanoṣmaṇā //
BhāMañj, 5, 28.1 rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ /
BhāMañj, 5, 365.2 śaṅkhena śāmyati prauḍhagāṇḍīvanibiḍadhvaniḥ //
BhāMañj, 5, 371.2 ayācata raṇaṃ mūḍhā na hi śāmyantyapātitāḥ //
BhāMañj, 5, 475.2 spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām //
BhāMañj, 6, 95.1 ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
BhāMañj, 6, 151.1 śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam /
BhāMañj, 6, 160.1 madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ /
BhāMañj, 7, 648.1 śāntatejomaye vahnau tārā tārāsthisaṃkule /
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 782.1 astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
BhāMañj, 10, 18.2 diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate //
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 12, 58.1 paśya droṇasya samare vahneḥ śāntārciṣo yathā /
BhāMañj, 13, 57.2 śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ //
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 236.1 śāntāya śāntakallolakaivalyapadaśāyine /
BhāMañj, 13, 236.1 śāntāya śāntakallolakaivalyapadaśāyine /
BhāMañj, 13, 254.1 tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam /
BhāMañj, 13, 275.1 mantrairbhūtāni śāmyanti dānairmṛtyurnivartate /
BhāMañj, 13, 433.1 sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ /
BhāMañj, 13, 487.1 ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ /
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 744.1 iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ /
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 839.2 hṛdi nārāyaṇaṃ dṛṣṭvā śāntiḥ śāntairavāpyate //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 13, 1067.1 sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1370.2 śaśāṅkaśakalottaṃsa śiva śānta maheśvara //
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1584.2 arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau //
BhāMañj, 13, 1678.2 dānena kila śāmyanti dānaṃ hi paramā gatiḥ //
BhāMañj, 14, 46.1 pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ /
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //