Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 3, 36.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 55.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
KS, 10, 7, 21.0 mā naś śamnīthāḥ kathā naś śamnīṣa iti //
KS, 10, 7, 21.0 mā naś śamnīthāḥ kathā naś śamnīṣa iti //
KS, 10, 10, 5.0 vajro me 'śānto grīvā apidhakṣyatīti //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 19, 5, 60.0 āpaś śāntāḥ //
KS, 19, 5, 61.0 śāntābhir evāsya śucaṃ śamayati //
KS, 20, 5, 37.0 tenaiva tāṃ tviṣim avarunddhe tena śāntam //
KS, 21, 7, 26.0 āpaś śāntāḥ //
KS, 21, 7, 27.0 śāntābhir evāsya śucaṃ śamayati //