Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 2.1 anunayanty etam agnim //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
BaudhŚS, 18, 14, 11.0 uruṃ no lokam anuneṣi vidvān iti vaiśvadevasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 4.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.5 uruṃ no lokam anuneṣi vidvān /
Vārāhagṛhyasūtra
VārGS, 10, 7.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamamastu devāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.2 uruṃ no lokam anuneṣi vidvāṃt svarvij jyotir abhayaṃ svasti /
VārŚS, 3, 4, 1, 22.1 anunayanti śvānaṃ caturakṣam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Aṣṭasāhasrikā
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
Buddhacarita
BCar, 4, 84.2 atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase //
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
Carakasaṃhitā
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Mahābhārata
MBh, 1, 68, 9.59 evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ /
MBh, 1, 80, 21.4 bhavato 'nunayāmyevaṃ pūrū rājye 'bhiṣicyatām //
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 99, 49.1 sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm /
MBh, 1, 111, 21.9 anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi /
MBh, 1, 158, 43.2 anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte //
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 215, 11.27 ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ /
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 212, 11.1 anunīyamāno 'pi bhṛśaṃ devavākyāddhi tena saḥ /
MBh, 3, 227, 16.2 vyavasāyaṃ kariṣye 'ham anunīya pitāmaham //
MBh, 3, 283, 16.2 evaṃ sa pāṇḍavastena anunīto mahātmanā /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 291, 1.3 anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī //
MBh, 4, 5, 24.40 bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ /
MBh, 5, 3, 12.1 anunītā hi bhīṣmeṇa droṇena ca mahātmanā /
MBh, 5, 3, 13.1 ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt /
MBh, 5, 6, 5.2 vidureṇānunīto 'pi putram evānuvartate //
MBh, 5, 20, 13.2 anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ //
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 78, 17.1 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 91, 10.2 anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ //
MBh, 5, 122, 4.1 anunetuṃ mahābāho yatasva puruṣottama /
MBh, 5, 127, 2.2 ānayeha tayā sārdham anuneṣyāmi durmatim //
MBh, 5, 145, 34.1 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca /
MBh, 7, 61, 24.2 anuneyāni jalpantam anayānnānvapadyata //
MBh, 8, 49, 114.2 anunīto 'smi govinda tāritaś cādya mādhava /
MBh, 12, 30, 41.1 sānunītā bahuvidhaṃ parvatena mahātmanā /
MBh, 12, 38, 27.1 so 'nunīto naravyāghro viṣṭaraśravasā svayam /
MBh, 12, 38, 28.1 etaiścānyaiśca bahubhir anunīto yudhiṣṭhiraḥ /
MBh, 12, 124, 8.2 śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi //
MBh, 12, 226, 16.1 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ /
MBh, 12, 320, 38.1 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata /
MBh, 12, 323, 54.3 anunītaḥ sadasyaiśca bṛhaspatir udāradhīḥ /
MBh, 13, 125, 23.2 anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 14, 2.1 so 'nunīto bhagavatā viṣṭaraśravasā svayam /
MBh, 15, 6, 19.2 anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim //
MBh, 15, 15, 26.2 bhavantam anuneṣyāmi tatrāpi kurunandana //
MBh, 15, 19, 6.2 anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca //
Rāmāyaṇa
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Ay, 16, 51.1 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham /
Rām, Ay, 80, 9.2 anunītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 81, 16.2 iti tena vayaṃ rājann anunītā mahātmanā //
Rām, Ki, 7, 17.1 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe /
Rām, Ki, 26, 8.3 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ //
Rām, Su, 35, 9.2 anunītaḥ prayatnena na ca tat kurute matim //
Rām, Yu, 99, 42.2 tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ //
Rām, Utt, 44, 19.2 ye māṃ vākyāntare brūyur anunetuṃ kathaṃcana //
Rām, Utt, 51, 16.2 bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa //
Bodhicaryāvatāra
BoCA, 5, 48.1 anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 64.1 pṛṣṭhato 'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit /
BKŚS, 15, 68.2 mayānunīyamānāpi suptā vegavatī pṛthak //
Daśakumāracarita
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 37.3 tasmādadya tava maraṇamanucitam iti bhūṣitabhāṣitair amātyapurohitair anunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīm asthāyi //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 4, 66.0 tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
Harivaṃśa
HV, 5, 14.2 anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ //
HV, 15, 55.2 anunīyamāno durbuddhir anunetuṃ na śakyate //
HV, 15, 55.2 anunīyamāno durbuddhir anunetuṃ na śakyate //
HV, 28, 29.2 anunīyarkṣarājānaṃ niryayau ca tadā bilāt //
Kirātārjunīya
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 9, 39.2 ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ //
Kir, 9, 39.2 ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ //
Kir, 10, 58.2 prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //
Kir, 12, 40.1 iti tān udāram anunīya viṣamaharicandanālinā /
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kāmasūtra
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.7 tatra yuktito 'nunīyamānā prasādam ākāṅkṣet /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
Laṅkāvatārasūtra
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 132.78 aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt /
Matsyapurāṇa
MPur, 10, 6.1 anunīto'pi na dadāv anujñāṃ sa yadā tataḥ /
MPur, 20, 29.1 pipīlikāmanunayanparitaḥ kīṭakāmukaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 21.1 evaṃ tātena tenāham anunīto mahātmanā /
Śatakatraya
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 16.2 pratyāhānunayan vācā pravṛddhānaṅgakaśmalām //
BhāgPur, 4, 7, 1.2 ity ajenānunītena bhavena parituṣyatā /
BhāgPur, 4, 14, 29.3 anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ //
BhāgPur, 4, 26, 20.1 anuninye 'tha śanakairvīro 'nunayakovidaḥ /
Bhāratamañjarī
BhāMañj, 5, 499.1 anunīto 'pi bahuśo mumūrṣurdhṛtarāṣṭrajaḥ /
BhāMañj, 19, 11.1 anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
Gītagovinda
GītGov, 3, 11.2 tat na vedmi kutaḥ gatā asi na tena te anunayāmi //
GītGov, 5, 1.1 aham iha nivasāmi yāhi rādhām anunaya madvacanena ca ānayethāḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Kathāsaritsāgara
KSS, 1, 7, 47.2 kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ //
Āryāsaptaśatī
Āsapt, 2, 568.2 aparāddhā subhaga tvāṃ svayam aham anunetum āyātā //
Śukasaptati
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Haṃsadūta
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Kokilasaṃdeśa
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 199.1 tvayi ye pāpacitta vā anunītāstathāpare /