Occurrences

Bṛhadāraṇyakopaniṣad
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Āpastambadharmasūtra
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
Carakasaṃhitā
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Mahābhārata
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 69, 46.1 naktam eva ca bhaktāni pācayeta narādhipaḥ /
MBh, 12, 221, 62.2 apācayann ātmano 'rthe vṛthāmāṃsānyabhakṣayan //
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 237, 3.1 kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu /
MBh, 14, 25, 9.2 ātmārthaṃ pācayannityaṃ mamatvenopahanyate //
Śvetāśvataropaniṣad
ŚvetU, 5, 5.1 yac ca svabhāvaṃ pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 44.1 hārītamāṃsaṃ hāridraśūlakaprotapācitam /
AHS, Sū., 13, 33.1 vibaddhān pācanais tais taiḥ pācayen nirhareta vā /
AHS, Sū., 28, 47.1 pācayitvā harecchalyaṃ pāṭanaiṣaṇabhedanaiḥ /
AHS, Cikitsitasthāna, 1, 59.1 pācayet kaṭukāṃ piṣṭvā karpare 'bhinave śucau /
AHS, Cikitsitasthāna, 1, 103.2 atipravartamānaṃ vā pācayan saṃgrahaṃ nayet //
AHS, Cikitsitasthāna, 13, 16.2 parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam //
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 18, 33.2 pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet //
AHS, Cikitsitasthāna, 19, 3.1 parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām /
AHS, Cikitsitasthāna, 19, 69.1 snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Kalpasiddhisthāna, 4, 34.2 dvipañcamūlatriphalāphalabilvāni pācayet //
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
AHS, Utt., 22, 73.1 aśāntau pācayitvā ca sarvān vraṇavad ācaret /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 29, 16.2 pācayeta tad ānaddhaṃ sāsrāvaṃ māṃsapiṇḍitam //
AHS, Utt., 34, 36.2 rasena kṣīratulyena pācayeta ghṛtāḍhakam //
AHS, Utt., 39, 169.3 pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet /
Suśrutasaṃhitā
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 25, 19.1 ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 35, 28.2 dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 46, 357.1 ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam /
Su, Sū., 46, 366.1 aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ /
Su, Sū., 46, 405.1 hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ /
Su, Cik., 1, 69.2 śamayed avidagdhaṃ ca vidagdham api pācayet //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 17, 46.1 saṃpacyamānam api taṃ tu vinopanāhaiḥ sambhojanena khalu pācayituṃ yateta /
Su, Cik., 19, 8.2 vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 25, 15.2 sarpistailavasāmajjamadhūcchiṣṭāni pācayet //
Su, Cik., 25, 18.2 tailaṃ kulīragodhābhyāṃ vasayā saha pācitam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 30.1 apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet /
Kathāsaritsāgara
KSS, 5, 3, 231.1 so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 131.1 apakvam pācayennimbaṃ pakvaṃ ca pariśodhayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 15.1 svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma /
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 5.0 idānīṃ tu pācayankarmikarma ityuktaṃ nirvarṇayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 1.0 pākayogyamapi tat svayamātmānamātmanā na pācayitum īśam //
Rasahṛdayatantra
RHT, 5, 12.2 pācitahemavidhānāccarati rasendro dravati garbhe ca //
RHT, 5, 48.2 tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //
Rasamañjarī
RMañj, 2, 19.2 pācito vālukāyantre raktaṃ bhasma prajāyate //
RMañj, 2, 34.2 pācayed vālukāyantre kramavṛddhāgninā dinam /
RMañj, 2, 36.1 pācayedrasasindūraṃ jāyate'ruṇasannibham /
RMañj, 3, 88.1 taddravair dolakāyantre divasaṃ pācayet sudhīḥ /
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
Rasaprakāśasudhākara
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 2, 9.2 pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //
RPSudh, 2, 10.2 pācito'sau mahātaile dhūrtataile 'nnarāśike //
RPSudh, 2, 15.2 māsatrayapramāṇena pācayedannamadhyataḥ //
RPSudh, 2, 79.1 tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /
RPSudh, 2, 83.1 devadārubhavenāpi pācayenmatimān bhiṣak /
RPSudh, 2, 90.1 anenaiva prakāreṇa trivāraṃ pācayed dhruvam /
RPSudh, 2, 91.1 tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /
RPSudh, 3, 16.1 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 4, 29.2 pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //
RPSudh, 4, 43.1 yāmaikaṃ pācayedagnau garbhayantrodarāntare /
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 5, 14.1 pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /
RPSudh, 5, 20.1 kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /
RPSudh, 5, 36.1 yadi cet śatavārāṇi pācayettīvravahninā /
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 11, 13.1 sūryātape vimardyo'sau pācito jalayantrake /
RPSudh, 11, 103.1 pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet /
RPSudh, 11, 111.2 govaraiḥ pācayetsvalpameva dvādaśayāmakam //
RPSudh, 11, 124.1 śvetaṃ sauvīrakaṃ śuddhaṃ pācitaṃ viṣamuṣṭinā /
RPSudh, 11, 125.2 mṛtkharpare pācitaṃ hi nimbūkadravasaṃyutam //
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
Rasaratnasamuccaya
RRS, 3, 79.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 11, 113.2 sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //
RRS, 11, 121.2 pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 12, 99.2 pācito vālukāyantre cāturthikaharo rasaḥ //
RRS, 12, 102.3 mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ //
RRS, 12, 115.2 pācito vālukāyantre triphalāvyoṣacitrakaiḥ //
RRS, 12, 146.2 taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā //
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 77.1 rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
RRS, 15, 81.1 kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
RRS, 16, 110.2 kolaṃ ca viṣacūrṇasya vālukāyaṃtrapācitam //
RRS, 16, 121.1 vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
Rasaratnākara
RRĀ, R.kh., 4, 5.2 yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //
RRĀ, R.kh., 4, 35.1 pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /
RRĀ, R.kh., 5, 10.1 vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /
RRĀ, R.kh., 5, 27.2 dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet //
RRĀ, R.kh., 5, 42.2 punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //
RRĀ, R.kh., 6, 18.2 puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 7, 5.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 7, 16.1 vimalā trividhaṃ pācyā rambhātoyena saṃyutā /
RRĀ, R.kh., 8, 81.2 atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //
RRĀ, R.kh., 8, 87.2 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 38.2 piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //
RRĀ, R.kh., 9, 55.1 pācayet tāmrapātre ca lauhadarvyā vicālayet /
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 38.2 tridinaṃ dolakāyantre pācayet sāranālake //
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 157.2 mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 4, 107.1 phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet /
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 6, 19.1 punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet /
RRĀ, Ras.kh., 6, 23.1 gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 47.2 pācayettatkaṣāyairvā dolāyantre dinatrayam //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 7, 60.1 pācayettilatailena mardayettena pūrvavat /
RRĀ, Ras.kh., 8, 60.2 tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet //
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, Ras.kh., 8, 118.1 tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 3, 85.2 pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 99.2 kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //
RRĀ, V.kh., 4, 27.2 pācayennalikāyantre dinānte taṃ samuddharet //
RRĀ, V.kh., 4, 46.2 dinaikaṃ pācanāyantre pācayenmriyate dhruvam //
RRĀ, V.kh., 4, 65.2 tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 133.2 tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 159.2 mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //
RRĀ, V.kh., 5, 25.1 kāñjikairyāmamātraṃ tu puṭenaikena pācayet /
RRĀ, V.kh., 6, 5.1 dinaikaṃ pātanāyantre pācayellaghunāgninā /
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 76.3 mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //
RRĀ, V.kh., 6, 118.1 pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 47.1 bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
RRĀ, V.kh., 7, 60.2 dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //
RRĀ, V.kh., 7, 76.1 liptvā tat pātanāyantre pācayeddivasatrayam /
RRĀ, V.kh., 7, 77.2 pūrvavat pātanāyantre pācayeddivasatrayam //
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 81.1 tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
RRĀ, V.kh., 8, 30.2 bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //
RRĀ, V.kh., 8, 88.1 dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 126.2 pūrvavatpācayedyaṃtre drave śuṣke niveśayet //
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 9, 75.2 kārīṣāgnau divārātrau pācayitvā samuddharet //
RRĀ, V.kh., 9, 88.1 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 89.2 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //
RRĀ, V.kh., 9, 103.1 dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 10, 43.2 pratyekaṃ yojayettasmin sarvamekatra pācayet //
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 13, 25.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /
RRĀ, V.kh., 13, 77.1 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /
RRĀ, V.kh., 14, 62.2 dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //
RRĀ, V.kh., 15, 107.0 daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 70.1 anena kramayogena saptadhā pācayetpuṭaiḥ /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 22.2 sthālyāṃ vā pācayedetān bhavanti navanītavat //
RRĀ, V.kh., 19, 6.1 varṣopalāstu tenaiva lālayitvā supācite /
RRĀ, V.kh., 19, 14.1 tatsarvaṃ pācayedyāmam avatārya surakṣayet /
RRĀ, V.kh., 19, 16.1 tatsarvaṃ pācayedyāmamavatārya surakṣayet /
RRĀ, V.kh., 19, 46.2 pācayellohaje pātre lohadarvyā nigharṣayet /
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 57.2 dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /
Rasendracintāmaṇi
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 2, 25.2 pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //
RCint, 3, 133.2 pācitaṃ gālitaṃ caiva sāraṇātailamucyate //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 179.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //
RCint, 4, 4.2 tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //
RCint, 4, 33.1 ekīkṛtya lohapātre pācayenmṛdunāgninā /
RCint, 6, 9.3 rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //
RCint, 6, 53.2 praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //
RCint, 7, 103.2 tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //
RCint, 7, 113.1 taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 43.1 lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
RCint, 8, 44.1 bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
Rasendrasārasaṃgraha
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 261.2 rajataṃ doṣanirmuktaṃ kiṃvā kṣārāmlapācitam //
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
RSS, 1, 336.1 divā vā yadi vā rātrau vidhinānena pācayet /
RSS, 1, 362.1 kulatthasya palaśataṃ vāridroṇena pācayet /
RSS, 1, 365.1 athavā traiphale kvāthe viṣaṃ śudhyati pācitam /
RSS, 1, 365.2 dolāyāṃ triphalākvāthe chāgīkṣīre ca pācitam //
Rasādhyāya
RAdhy, 1, 243.3 kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
Rasārṇava
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 8, 85.2 pācitaṃ gālitaṃ caitat sāraṇātailamucyate //
RArṇ, 10, 56.2 ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //
RArṇ, 11, 33.1 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /
RArṇ, 11, 66.1 ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
RArṇ, 11, 127.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
RArṇ, 11, 184.1 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
RArṇ, 12, 68.1 jārayetsarvalohāni sattvānyapi ca pācayet /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 275.1 uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 296.2 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 14, 88.0 mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //
RArṇ, 14, 129.0 tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //
RArṇ, 15, 139.3 divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //
RArṇ, 16, 61.3 pācayenmṛnmaye pātre bhavet kuṅkumasannibham //
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 17, 121.2 pācayedanujāmlena yāvat kuṅkumasaṃnibham //
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 64.2 pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
Ānandakanda
ĀK, 1, 4, 161.2 tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ //
ĀK, 1, 4, 488.1 tataḥ kacchapayantre tu savivye pācayed dinam /
ĀK, 1, 5, 35.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
ĀK, 1, 7, 17.1 ḍolāyantre pācayecca vyāghrīkandagataṃ dinam /
ĀK, 1, 7, 19.1 pācayeddāhayedevaṃ secayetsaptavārakam /
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 117.1 secayettadayodarvyā cālayanpācayediti /
ĀK, 1, 9, 9.2 pācayetpātanāyantre daradaṃ kharavahninā //
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 10, 42.2 ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam //
ĀK, 1, 13, 18.2 kāntapātre vinikṣipya samāṃśājyena pācayet //
ĀK, 1, 15, 136.1 tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 469.1 pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
ĀK, 1, 15, 472.1 pācayennālikerasthaṃ samajjaṃ tatsamāharet /
ĀK, 1, 16, 19.1 tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
ĀK, 1, 16, 106.1 loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 145.1 ācchādya taccharāveṇa rodhayetpācayetkramāt /
ĀK, 1, 23, 156.2 nirudhya bhūdhare yantre pācayejjārayetkramāt //
ĀK, 1, 23, 477.2 uṣṇodapācitān khādet kulutthānkṣīrapo bhavet //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
ĀK, 1, 23, 499.1 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam /
ĀK, 1, 23, 709.1 tadbhasma tu punaḥ paścāddīpayantreṇa pācayet /
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
ĀK, 1, 26, 222.2 pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //
ĀK, 2, 1, 56.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
ĀK, 2, 5, 30.2 piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ //
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 201.2 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 9.0 kṣāraḥ pacantamagniṃ pācayati tena pācayatīti hetau ṇic //
ĀVDīp zu Ca, Sū., 27, 4.2, 9.0 kṣāraḥ pacantamagniṃ pācayati tena pācayatīti hetau ṇic //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 67.1 prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.3 rambhātoyena vā pācyaṃ ghasraṃ vimalaśodhanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.2 kulatthakodravakvāthe dolāyantreṇa pācayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 106.1 ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /
BhPr, 7, 3, 243.2 secayetpācayedevaṃ saptarātreṇa śudhyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 vālukābhiḥ prapūryātha pācayet praharadvayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.2 cullyupari sthitaṃ pātraṃ pācayedyāmakadvayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.3 tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.3 kāñjikena parimardya golakaṃ mūṣayā ca pariveṣṭya pācayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.6 pathyamatra ghṛtapācitopari kṣārahiṃgurahite himaṃ matam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 13.1 ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam /
ParDhSmṛti, 12, 36.1 yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī /
Rasakāmadhenu
RKDh, 1, 5, 10.2 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet //
RKDh, 1, 5, 49.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
Rasasaṃketakalikā
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 93.2 pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ //
RSK, 4, 94.2 pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ //
Rasārṇavakalpa
RAK, 1, 367.2 āraṇyakasyopalapācitaṃ śubhaṃ karoti tāraṃ tripuṭena kāñcanam //
RAK, 1, 391.2 tālakaṃ pācayettāvad yāvannirgandhatāṃ vrajet //
RAK, 1, 400.2 tālakaṃ pācayedyastu gomayaṃ ca samāhiṣam //
RAK, 1, 402.2 tālakaṃ pācayettāvadyāvannirgandhatāṃ vrajet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
Uḍḍāmareśvaratantra
UḍḍT, 1, 33.1 nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param /
UḍḍT, 2, 5.2 tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 14.2 valmīkasya mṛdaḥ kośe antardhūmena pācayet //
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
UḍḍT, 11, 4.1 ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam /
Yogaratnākara
YRā, Dh., 110.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
YRā, Dh., 162.2 tanmadhye puṭitaṃ śuddhaṃ nimbūjāmlena pācitam //
YRā, Dh., 246.2 pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet //
YRā, Dh., 252.1 saṃśodhya pācayedyantre svāṅgaśītaṃ samuddharet /
YRā, Dh., 303.1 vyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet /
YRā, Dh., 370.1 dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt /
YRā, Dh., 371.1 ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam /
YRā, Dh., 386.2 pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet //