Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 19, 16.2 yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau //
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 36, 19.3 yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam //
LiPur, 1, 41, 33.1 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam /
LiPur, 1, 42, 34.2 yaḥ paṭhecchṛṇuyādvāpi mama putraprabhāṣitam //
LiPur, 1, 49, 27.1 daśayojanasāhasram āyāmas teṣu paṭhyate /
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 65, 172.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi /
LiPur, 1, 67, 27.2 yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān //
LiPur, 1, 68, 50.2 yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu //
LiPur, 1, 69, 94.1 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi /
LiPur, 1, 70, 341.2 ye paṭhanti narāsteṣāṃ vidyate na ca pātakam //
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 82, 112.1 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi /
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 85, 230.2 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 92, 189.1 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam /
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 1, 95, 63.1 yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam /
LiPur, 1, 96, 117.2 paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam //
LiPur, 1, 96, 124.1 taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ /
LiPur, 1, 96, 125.1 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam /
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 96, 127.2 yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam //
LiPur, 1, 97, 42.2 yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam //
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 103, 67.1 yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 30.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet //
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 5, 158.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 19, 42.3 prātarmadhyāhnasāyāhne paṭhetstavamanuttamam //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 55, 39.2 laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi //