Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 28.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
BaudhDhS, 4, 2, 15.2 prāṇān ātmani saṃyamya triḥ paṭhed aghamarṣaṇam /
BaudhDhS, 4, 4, 2.2 etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 3.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 4.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 5.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 6.1 api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 25, 13.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate /
Ṛgvedakhilāni
ṚVKh, 3, 10, 24.1 pāvamānaṃ paraṃ brahma ye paṭhanti manīṣiṇaḥ /
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
Carakasaṃhitā
Ca, Si., 12, 36.1 siddhiṃ cānuttamāṃ loke prāpnoti vidhinā paṭhan /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 210.1 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi /
MBh, 1, 27, 3.2 etad icchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate //
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 56, 26.10 vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan /
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 56, 32.13 api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet /
MBh, 1, 57, 68.13 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate /
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 206, 3.2 divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ //
MBh, 3, 3, 32.1 sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān /
MBh, 3, 83, 27.2 gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā /
MBh, 3, 83, 101.2 yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate //
MBh, 3, 129, 8.1 atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana /
MBh, 3, 144, 17.1 paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ /
MBh, 3, 221, 80.1 skandasya ya idaṃ janma paṭhate susamāhitaḥ /
MBh, 3, 277, 34.1 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 4, 2, 23.1 paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ /
MBh, 5, 18, 19.1 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet /
MBh, 5, 43, 29.1 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam /
MBh, 6, 63, 19.2 sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet //
MBh, 7, 50, 12.1 maṅgalyāni ca gītāni na gāyanti paṭhanti ca /
MBh, 7, 58, 2.1 paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ /
MBh, 12, 35, 18.1 api cāpyatra kaunteya mantro vedeṣu paṭhyate /
MBh, 12, 43, 14.2 ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase //
MBh, 12, 53, 4.1 paṭhanti pāṇisvanikāstathā gāyanti gāyanāḥ /
MBh, 12, 111, 28.1 durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca /
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 126, 3.2 yatra cāśvaśirā rājan vedān paṭhati śāśvatān //
MBh, 12, 142, 8.1 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate /
MBh, 12, 160, 21.2 śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ //
MBh, 12, 175, 31.1 paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca /
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 273, 62.2 vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam //
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 291, 18.1 sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ /
MBh, 12, 293, 4.1 kalāḥ pañcadaśā yonistad dhāma iti paṭhyate /
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 299, 5.1 dyāvāpṛthivyor ityeṣa rājan vedeṣu paṭhyate /
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 336, 5.2 paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ //
MBh, 12, 336, 20.1 ṛgvedapāṭhapaṭhitaṃ vratam etaddhi duścaram /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 18, 56.1 imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta /
MBh, 13, 19, 7.1 anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate /
MBh, 13, 27, 105.1 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā /
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 96, 30.2 gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam /
MBh, 13, 96, 52.1 ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi /
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 124, 22.1 yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi /
MBh, 13, 143, 21.2 sa māsi māsyadhvarakṛd vidhatte tam adhvare vedavidaḥ paṭhanti //
MBh, 13, 151, 2.3 dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ //
MBh, 14, 87, 5.1 yūpāṃśca śāstrapaṭhitān dāravān hemabhūṣitān /
MBh, 14, 90, 33.1 ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye /
MBh, 18, 5, 51.1 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet /
MBh, 18, 5, 53.1 mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ /
Manusmṛti
ManuS, 4, 98.1 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
ManuS, 4, 100.1 yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet /
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
Rāmāyaṇa
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 1, 78.1 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ /
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 21, 15.2 balām atibalāṃ caiva paṭhataḥ pathi rāghava /
Saundarānanda
SaundĀ, 12, 9.2 dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ //
Agnipurāṇa
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
AgniPur, 4, 8.1 devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /
AgniPur, 5, 1.3 vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam //
AgniPur, 12, 13.2 trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt //
AgniPur, 12, 54.3 harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
AgniPur, 16, 1.2 vakṣye buddhāvatāraṃ ca paṭhataḥ śṛṇvato 'rthadam /
AgniPur, 16, 12.2 viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //
AgniPur, 18, 4.2 ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca //
Amaruśataka
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
AHS, Utt., 40, 83.1 etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ /
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //
AHS, Utt., 40, 88.2 bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ subhāṣitam //
Bhallaṭaśataka
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
Bodhicaryāvatāra
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
BoCA, 9, 39.2 tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 67.2 paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ //
BKŚS, 18, 131.2 bandinaḥ paṭhataḥ ślokam uccakair uccarann iti //
BKŚS, 18, 238.2 vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti //
BKŚS, 18, 611.2 paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham //
BKŚS, 22, 50.2 āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti //
BKŚS, 22, 55.1 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti /
BKŚS, 22, 57.2 paṭhatā sakalaṃ janma neyam ity asamañjasam //
BKŚS, 22, 229.2 mahābhikṣor mahājñānaṃ mahākālamataṃ paṭha //
Daśakumāracarita
DKCar, 1, 5, 19.8 rājakumāraḥ pattrikāṃ tāmādāya papāṭha //
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 8, 81.0 paṭhantaś cāpaṭhadbhir atisaṃdhīyamānā bahavaḥ //
DKCar, 2, 8, 81.0 paṭhantaś cāpaṭhadbhir atisaṃdhīyamānā bahavaḥ //
Divyāvadāna
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harivaṃśa
HV, 10, 80.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ /
Harṣacarita
Harṣacarita, 1, 25.1 kecidapacitibhāñji yajūṃṣyapaṭhan //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.32 tvaśabdo 'nyavācī svarabhedād dviḥ paṭhitaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.35 kecit takārāntam ekaṃ paṭhanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.2 svar antar prātar ete antodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.9 san sanāt sanat tiras ete ādyudāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.10 sarvam idaṃ kāṇḍaṃ svarādāv api paṭhyate /
Kūrmapurāṇa
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 11, 326.1 yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 1, 19, 75.1 yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
KūPur, 1, 25, 111.2 śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate //
KūPur, 1, 26, 22.1 yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham /
KūPur, 1, 28, 5.2 yajantyanyāyato vedān paṭhante cālpabuddhayaḥ //
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 31, 51.1 paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam /
KūPur, 1, 33, 34.2 yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi /
KūPur, 1, 37, 17.1 ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā /
KūPur, 1, 42, 27.1 yo 'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ /
KūPur, 1, 48, 21.1 ananta eṣa sarvatra sarvasthāneṣu paṭhyate /
KūPur, 1, 51, 33.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 6, 48.1 yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
KūPur, 2, 11, 143.1 ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
KūPur, 2, 11, 146.1 tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 31, 111.1 ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 37, 164.1 yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
KūPur, 2, 42, 24.2 yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ //
KūPur, 2, 44, 123.1 yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
KūPur, 2, 44, 127.1 paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
Liṅgapurāṇa
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 19, 16.2 yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau //
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 36, 19.3 yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam //
LiPur, 1, 41, 33.1 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam /
LiPur, 1, 42, 34.2 yaḥ paṭhecchṛṇuyādvāpi mama putraprabhāṣitam //
LiPur, 1, 49, 27.1 daśayojanasāhasram āyāmas teṣu paṭhyate /
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 65, 172.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi /
LiPur, 1, 67, 27.2 yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān //
LiPur, 1, 68, 50.2 yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu //
LiPur, 1, 69, 94.1 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi /
LiPur, 1, 70, 341.2 ye paṭhanti narāsteṣāṃ vidyate na ca pātakam //
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 82, 112.1 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi /
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 85, 230.2 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 92, 189.1 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam /
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 1, 95, 63.1 yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam /
LiPur, 1, 96, 117.2 paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam //
LiPur, 1, 96, 124.1 taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ /
LiPur, 1, 96, 125.1 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam /
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 96, 127.2 yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam //
LiPur, 1, 97, 42.2 yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam //
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 103, 67.1 yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 30.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet //
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 5, 158.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 19, 42.3 prātarmadhyāhnasāyāhne paṭhetstavamanuttamam //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 55, 39.2 laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi //
Matsyapurāṇa
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 13, 58.1 devārcanavidhau vidvān paṭhan brahmādhigacchati /
MPur, 21, 8.2 dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava //
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 22, 92.0 śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ //
MPur, 25, 38.2 vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam //
MPur, 53, 54.1 tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate /
MPur, 53, 73.3 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
MPur, 54, 31.1 iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt /
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 57, 28.1 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 61, 57.1 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 66, 19.1 sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet /
MPur, 69, 57.3 yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate //
MPur, 74, 20.2 śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate //
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 79, 15.2 yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate //
MPur, 80, 12.2 nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī //
MPur, 80, 13.1 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam /
MPur, 82, 17.1 yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 89, 5.2 dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate //
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 93, 131.2 pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ //
MPur, 93, 137.1 yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ /
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 96, 25.1 yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām /
MPur, 97, 20.1 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate /
MPur, 97, 20.1 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate /
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 100, 37.1 iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /
MPur, 101, 84.1 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām /
MPur, 108, 34.1 yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca /
MPur, 112, 6.1 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ /
MPur, 134, 17.3 dharmeti dhāraṇe dhāturmāhātmye caiva paṭhyate /
MPur, 140, 85.1 ya imaṃ rudravijayaṃ paṭhate vijayāvaham /
MPur, 140, 87.2 idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām //
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
Nāṭyaśāstra
NāṭŚ, 6, 2.1 ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ /
Suśrutasaṃhitā
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
Varāhapurāṇa
VarPur, 27, 38.1 yaścaitat paṭhate janma mātṝṇāṃ puruṣottama /
Viṣṇupurāṇa
ViPur, 1, 2, 22.2 paṭhanti caitam evārthaṃ pradhānapratipādakam //
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 1, 17, 13.2 paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam /
ViPur, 1, 20, 37.2 śṛṇvan paṭhaṃśca maitreya vyapohati na saṃśayaḥ //
ViPur, 1, 20, 38.1 paurṇamāsyām amāvāsyām aṣṭamyām athavā paṭhan /
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 26.2 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 14, 29.2 sūryādilokapālānāmidamuccaiḥ paṭhiṣyati //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 6, 89.1 tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat //
ViPur, 4, 6, 90.1 paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat //
ViPur, 4, 19, 17.1 tasyāpi nāmanirvacanaślokaḥ paṭhyate //
ViPur, 6, 6, 1.3 tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
ViPur, 6, 8, 55.3 tacchṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan /
Viṣṇusmṛti
ViSmṛ, 55, 9.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
ViSmṛ, 86, 13.1 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet //
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
Yājñavalkyasmṛti
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 44.1 medasā tarpayed devān atharvāṅgirasaḥ paṭhan /
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
YāSmṛ, 3, 112.1 yathāvidhānena paṭhan sāmagāyam avicyutam /
Śikṣāsamuccaya
ŚiSam, 1, 58.13 na paṭhati /
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 27.1 nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran /
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 4, 23, 37.2 vainyasya caritaṃ puṇyaṃ śṛṇuyācchrāvayetpaṭhet //
Bhāratamañjarī
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 13, 1155.1 sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet /
Devīkālottarāgama
DevīĀgama, 1, 52.1 yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 22.2 ghoṣapuṣpaṃ ca paṭhitaṃ śabdaiḥ paryāyavācakaiḥ //
Garuḍapurāṇa
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 15, 160.1 paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
GarPur, 1, 30, 20.1 iṃ yaḥ paṭhate 'dhyāyaṃ viṣṇupūjāprakāśakam /
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 57.2 yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam //
GarPur, 1, 36, 2.2 triḥ paṭhed āyatapraṇaḥ prāṇāyāmaḥ sa ucyate //
GarPur, 1, 43, 28.1 dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
GarPur, 1, 43, 38.2 devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ //
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 48, 36.1 paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
GarPur, 1, 83, 51.2 sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī //
GarPur, 1, 89, 72.2 paṭhiṣyati dvijāgryāṇāṃ bhuñjatāṃ purataḥ sthitaḥ //
GarPur, 1, 89, 77.1 yatraitatpaṭhyate śrāddhe stotram astatsukhāvaham /
GarPur, 1, 89, 79.2 grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam //
GarPur, 1, 89, 81.1 śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
GarPur, 1, 92, 19.1 viṣṇudhyānaṃ paṭhedyastu prāpnoti paramāṃ gatim //
GarPur, 1, 94, 27.2 yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ //
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
Gītagovinda
GītGov, 4, 16.2 harivirahākulaballavayuvatisakhīvacanam paṭhanīyam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 11.2 paṭhitvā dhanakrītī sa mānuṣas tasmād duhitṛmate śatamadhiratham iti ha kraye vijñāyate //
GṛRĀ, Āsuralakṣaṇa, 12.0 paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ //
Hitopadeśa
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 2, 111.7 svarṇarekhām ahaṃ spṛṣṭvā ityādi paṭhati /
Kathāsaritsāgara
KSS, 1, 2, 38.1 jijñāsārthamathābhyāṃ me prātiśākhyam apaṭhyata /
KSS, 1, 2, 38.2 tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ //
KSS, 1, 7, 1.2 tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam //
KSS, 1, 8, 21.1 tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
KSS, 3, 6, 34.2 vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ //
KSS, 3, 6, 36.2 saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā //
KSS, 3, 6, 40.1 tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
Kālikāpurāṇa
KālPur, 55, 38.2 prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet //
KālPur, 56, 54.1 sakṛd yastu paṭhedetat kavacaṃ mayakoditam /
KālPur, 56, 64.2 nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam //
Kṛṣiparāśara
KṛṣiPar, 1, 178.2 prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam //
KṛṣiPar, 1, 228.2 hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram //
Mukundamālā
MukMā, 1, 31.2 nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti //
Mātṛkābhedatantra
MBhT, 6, 35.2 athavā parameśāni paṭhec caṇḍīṃ sanātanīm //
MBhT, 6, 47.2 tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari //
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 6, 65.1 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam //
MBhT, 7, 23.1 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ /
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 7, 38.1 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Narmamālā
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 1, 102.2 dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram //
KṣNarm, 2, 38.1 labdhapraveśastāmeva dhyāyandhūrtaḥ papāṭha saḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 ityarthaḥ iyamavayavasaṃkhyā āgantava sā kurvantīti paṭhanti niścayārthaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 14, 3.4, 11.0 nibandheṣviti paṭhanti //
NiSaṃ zu Su, Utt., 1, 8.1, 12.0 iti kriyāpadena māsenetyayamartho paṭhanti māsenetyayamartho vyākhyānayati //
NiSaṃ zu Su, Śār., 3, 18.1, 16.0 janmabalapravṛttā rasakṣaye janmabalapravṛttā doṣabalapravṛttās iti hṛtpīḍā ityarthaḥ paṭhanti tām //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
NiSaṃ zu Su, Sū., 1, 2.1, 20.0 iti paṭhati prāptā vikāreṣu sarvagatatvaṃ paṭhanti //
NiSaṃ zu Su, Sū., 1, 2.1, 20.0 iti paṭhati prāptā vikāreṣu sarvagatatvaṃ paṭhanti //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Cik., 29, 12.32, 21.0 mahāśvākāraś paṭhanti pittavat kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 27.0 na cetanāyogena paṭhanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 66.2, 43.0 praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 18.0 upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ //
Rasaratnasamuccaya
RRS, 8, 101.1 bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
Rasendracūḍāmaṇi
RCūM, 4, 117.1 paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /
RCūM, 4, 117.1 paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /
Rājanighaṇṭu
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 16, 8.2, 2.0 anye tu medhādikāṅkṣiṇāṃ iti paṭhanti //
Skandapurāṇa
SkPur, 5, 67.1 yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ /
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 14, 30.2 pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā /
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
SkPur, 21, 55.2 ya imaṃ prātarutthāya paṭhedavimanā naraḥ /
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
SkPur, 25, 58.2 abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā /
SkPur, 25, 59.1 yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
Tantrasāra
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
Tantrāloka
TĀ, 11, 74.2 śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk //
TĀ, 19, 25.1 karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
TĀ, 19, 31.2 samayī putrako vāpi paṭhedvidyāmimāṃ tathā //
TĀ, 19, 33.2 paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ //
TĀ, 19, 36.1 tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ /
TĀ, 19, 40.1 tasyāgre paṭhatastasya niṣedhollaṅghanā katham /
TĀ, 19, 46.2 ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye //
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
Ānandakanda
ĀK, 1, 2, 253.1 yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 27, 7.2, 2.0 rasavīryetyādau prabhāvo 'lpaviṣayatayā pṛthakpaṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.2 śimbī rūkṣā ityādi kecit paṭhanti //
ĀVDīp zu Ca, Sū., 27, 46.2, 11.0 śaśastu suśrute bileśayeṣu paṭhitaḥ tadadūrāntarārtham //
ĀVDīp zu Ca, Sū., 27, 63.1, 8.0 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Vim., 1, 13.3, 4.0 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Śukasaptati
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 6.0 eke kuliṅgasthāne kalāpīti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 8.0 eke cintābhayaśramād iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 14.0 eke soṣṇeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 20.0 eke sāmā garīyasīti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 14.3 iti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.1 kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 3.1 eke tutthakaṃ kaṇā gandham iti paṭhanti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 eke mṛtābhrakasya bhāgaikamiti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 20.0 eke kilāsa ityasya sthāne na saṃśayamiti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 5.0 kecinmuṇḍasthāne uragabhasmeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 5.0 kecicchivāsthāne śilā iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 6.0 eke dvayostulye śuddhatāmrasampuṭe iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 5.0 kecid anupānārthaṃ ślokamekaṃ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 3.0 eke mākṣikasthāne gandhakamiti paṭhanti etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 54.1 śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam /
GokPurS, 5, 72.3 kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa //
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
Haribhaktivilāsa
HBhVil, 1, 120.3 viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam //
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 78.2 ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ //
HBhVil, 2, 121.2 viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan //
HBhVil, 2, 134.1 dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet /
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
HBhVil, 3, 27.1 paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ /
HBhVil, 3, 31.1 ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ /
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
HBhVil, 3, 272.1 tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan /
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
Kokilasaṃdeśa
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 3.0 atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 54.1 purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca /
SkPur (Rkh), Revākhaṇḍa, 9, 33.1 tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 55.1 paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa /
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 40, 25.2 paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 40, 26.1 yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 46, 9.2 mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 51, 41.1 dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 55, 17.2 yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate /
SkPur (Rkh), Revākhaṇḍa, 55, 37.2 śrāddhe devakule vāpi paṭhetparvṇi parvṇi //
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 56, 44.1 kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 124.2 purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 15.1 ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 58, 22.1 yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī /
SkPur (Rkh), Revākhaṇḍa, 58, 23.2 paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam //
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 9.3 laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate //
SkPur (Rkh), Revākhaṇḍa, 72, 63.2 tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api //
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 184.1 yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 11.1 ratiputraphalā nārī paṭhyate vedavādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 175.2 paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 209.1 tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 143, 17.1 śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān /
SkPur (Rkh), Revākhaṇḍa, 159, 90.2 śṛṇoti bhaktyā paṭhatīha samyaksa yāti viṣṇoḥ padamaprameyam //
SkPur (Rkh), Revākhaṇḍa, 165, 5.1 rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 167, 30.1 ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //
SkPur (Rkh), Revākhaṇḍa, 180, 15.2 taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam //
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 42.2 śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 220, 55.1 yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 229, 6.1 paṭhitaiśca śrutair vāpi tasmād bahutaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 232, 25.2 śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 47.2 gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, 9, 7.2 paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /
UḍḍT, 7, 4.9 iti paṭhitvā khanayet /