Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 35, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ //
MPur, 35, 6.3 kathamindreṇa bhagavanpātito medinītale //
MPur, 47, 46.1 hiraṇyakaśipur daityo nārasiṃhena pātitaḥ /
MPur, 62, 20.3 sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet //
MPur, 69, 41.2 niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet //
MPur, 93, 100.3 ghṛtakumbhavasordhārāṃ pātayedanalopari //
MPur, 93, 101.3 ghṛtadhārāṃ tayā samyagagnerupari pātayet //
MPur, 135, 58.1 duḥkhāmarṣitaroṣāste vidyunmālini pātite /
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
MPur, 136, 37.1 śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ /
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 141, 70.1 sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai /
MPur, 141, 71.1 asipattravane caiva pātyamānāḥ svakarmabhiḥ /
MPur, 150, 8.2 pātayāmāsa vegena sa papāta mahītale //
MPur, 150, 121.1 sārathiṃ cāsya bhallena rathanīḍādapātayat /
MPur, 150, 159.1 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ /
MPur, 153, 31.2 tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ //
MPur, 153, 34.1 kopāsphālitadīrghāgrakarāsphoṭena pātayan /
MPur, 153, 194.1 yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā /
MPur, 153, 195.1 vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale /
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 175, 5.2 cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ //