Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 6, 14.2 sa pātayaty aghaṃ ghoram alpam alpālpasāravat //
ViPur, 1, 15, 146.1 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
ViPur, 1, 17, 42.3 pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata //
ViPur, 1, 18, 34.1 apāpe tatra pāpaiśca pātitā daityayājakaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 2, 6, 1.3 pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune //
ViPur, 2, 12, 10.2 patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati //
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 7, 73.1 tathāpi yajjagatsvāmī daṇḍaṃ pātitavānmayi /
ViPur, 5, 8, 5.2 vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate //
ViPur, 5, 8, 6.3 kṛṣṇaśca pātayāmāsa bhuvi tālaphalāni vai //
ViPur, 5, 8, 10.2 pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva //
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
ViPur, 5, 14, 5.2 pātayansa gavāṃ garbhāndaityo vṛṣabharūpadhṛk //
ViPur, 5, 16, 7.2 pātayiṣyāmi daśanānvadanādakhilāṃstava //
ViPur, 5, 19, 16.2 pātayāmāsa kopena rajakasya śiro bhuvi //
ViPur, 5, 20, 66.2 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam //
ViPur, 5, 20, 67.2 vāmamuṣṭiprahāreṇa pātayāmāsa bhūtale //
ViPur, 5, 20, 74.2 kaṃsaṃ sa pātayāmāsa tasyopari papāta ca //
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 28, 18.2 glahaṃ jagrāha rukmī ca tadarthe 'kṣānapātayat //
ViPur, 5, 30, 58.2 pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ //