Occurrences

Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa

Kauśikasūtra
KauśS, 14, 2, 11.0 anupadyamāna ājyaṃ juhuyāt //
Kāṭhakasaṃhitā
KS, 7, 8, 7.0 ta īśvarā amuṃ lokam anupadaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 3.0 sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata //
Carakasaṃhitā
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Cik., 3, 57.1 yugapaccānupadyante niyamāt saṃtate jvare /
Mahābhārata
MBh, 1, 18, 7.2 tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān //
MBh, 1, 78, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata //
MBh, 1, 85, 1.3 kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ //
MBh, 1, 98, 7.2 bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata //
MBh, 1, 126, 29.2 putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana //
MBh, 1, 155, 4.2 kṣātreṇa ca balenāsya cintayan nānvapadyata /
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 212, 32.2 anvapadyanta te sarve bhojavṛṣṇyandhakāstadā //
MBh, 1, 224, 19.2 ekaikaśaśca tān putrān krośamānānvapadyata /
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 3, 5, 20.2 etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan /
MBh, 3, 13, 63.2 te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ //
MBh, 3, 35, 2.1 ahaṃ hyakṣān anvapadyaṃ jihīrṣan rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt /
MBh, 3, 39, 12.3 vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata //
MBh, 3, 109, 11.2 anvapadyanta sahasā puruṣā devadarśinaḥ //
MBh, 3, 183, 32.2 tapaḥ samabhisaṃdhāya vanam evānvapadyata //
MBh, 3, 296, 10.2 prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata //
MBh, 4, 20, 7.2 valmīkabhūtaṃ śāmyantam anvapadyata bhāminī //
MBh, 4, 20, 10.2 kliśyamānāpi suśroṇī rāmam evānvapadyata //
MBh, 5, 88, 43.2 priyān putrān parityajya pāṇḍavān anvapadyata //
MBh, 5, 146, 7.2 anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam //
MBh, 6, 5, 1.3 dhṛtarāṣṭro 'pi tacchrutvā dhyānam evānvapadyata //
MBh, 7, 14, 35.2 bhītā diśo 'nvapadyanta vātanunnā ghanā iva //
MBh, 7, 29, 30.1 droṇam evānvapadyanta kecit tatra mahārathāḥ /
MBh, 7, 42, 18.2 pāṇḍavāścānvapadyanta pratyaikaśyena saindhavam //
MBh, 7, 53, 17.2 śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata //
MBh, 7, 61, 24.2 anuneyāni jalpantam anayānnānvapadyata //
MBh, 7, 67, 53.2 hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata //
MBh, 7, 68, 24.2 vasudhām anvapadyetāṃ vātanunnāviva drumau //
MBh, 7, 150, 105.2 vasudhām anvapadyanta paśyatastasya rakṣasaḥ //
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 8, 10, 24.2 rathaṃ pramṛdya vegena dharaṇīm anvapadyata //
MBh, 8, 35, 14.1 tau dharām anvapadyetāṃ vātarugṇāv iva drumau /
MBh, 8, 47, 10.2 mṛtyor āsyaṃ vyāttam ivānvapadyan prabhadrakāḥ karṇam āsādya rājan //
MBh, 9, 20, 7.2 śiner naptā mahābāhur anvapadyata sātyakiḥ //
MBh, 9, 20, 25.2 kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata //
MBh, 11, 9, 4.2 śokaviprahatajñāno yānam evānvapadyata //
MBh, 12, 30, 15.2 nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata //
MBh, 12, 31, 29.2 kumārasyāntaraprekṣī nityam evānvapadyata //
MBh, 12, 45, 20.2 novāca bhagavān kiṃcid dhyānam evānvapadyata //
MBh, 12, 47, 68.2 sahasotthāya saṃhṛṣṭo yānam evānvapadyata //
MBh, 12, 53, 19.2 śaineyasahito dhīmān ratham evānvapadyata //
MBh, 12, 125, 29.2 mahattvānnānvapadyetāṃ rodasyor antaraṃ yathā /
MBh, 12, 256, 18.2 tulādhārasya kaunteya śāntim evānvapadyata //
MBh, 12, 274, 18.2 pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata //
MBh, 12, 312, 45.2 strībhiḥ parivṛto dhīmān dhyānam evānvapadyata //
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 14, 26, 18.2 viditvā cānvapadyanta kṣetrajñenānudarśinaḥ //
MBh, 14, 29, 8.2 sa tam āśramam āgamya rāmam evānvapadyata //
MBh, 14, 63, 6.2 atyakrāmanmahārājo giriṃ caivānvapadyata //
MBh, 17, 1, 4.2 anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān //
MBh, 17, 1, 5.2 anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā //
Rāmāyaṇa
Rām, Bā, 54, 11.2 pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata //
Rām, Ay, 40, 4.2 kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata //
Rām, Ay, 93, 3.1 sumantras tv api śatrughnam adūrād anvapadyata /
Harivaṃśa
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
HV, 20, 15.1 tasya yac cyāvitaṃ tejaḥ pṛthivīm anvapadyata /
Kūrmapurāṇa
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
Matsyapurāṇa
MPur, 32, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata //
MPur, 39, 1.3 kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 12.3 dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata //
BhāgPur, 10, 1, 47.2 prāptaṃ kālaṃ prativyoḍhumidaṃ tatrānvapadyata //
Skandapurāṇa
SkPur, 18, 7.2 adhīyānasya tatrāśu dhyānam evānvapadyata //