Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 27, 23.2 tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi //
MBh, 1, 58, 21.2 dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ //
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 119, 43.101 svenānumānena paraṃ tadā taṃ smānupaśyati /
MBh, 1, 219, 18.2 diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam //
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 31, 39.2 dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati //
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 199, 31.2 samyak pravṛttān puruṣān na samyag anupaśyataḥ //
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 238, 25.1 jñātīṃścāpyanupaśyethā viṣṇur devagaṇān iva /
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 5, 34, 1.2 jāgrato dahyamānasya yat kāryam anupaśyasi /
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 62, 27.2 madhu paśyati saṃmohāt prapātaṃ nānupaśyati //
MBh, 5, 70, 11.1 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati /
MBh, 5, 93, 28.2 kṣaye cobhayato rājan kaṃ dharmam anupaśyasi //
MBh, 5, 93, 50.1 ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate /
MBh, 5, 123, 2.2 anupaśyasva tat tāta mā manyuvaśam anvagāḥ //
MBh, 5, 127, 41.1 tasya caitat pradānasya phalam adyānupaśyasi /
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 133, 21.1 īdṛśaṃ bhavatī kaṃcid upāyam anupaśyati /
MBh, 5, 164, 17.2 putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati //
MBh, 6, BhaGī 1, 31.2 na ca śreyo 'nupaśyāmi hatvā svajanamāhave //
MBh, 6, BhaGī 13, 30.1 yadā bhūtapṛthagbhāvamekasthamanupaśyati /
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, 99, 27.2 pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule //
MBh, 6, 112, 82.2 na hyanyam anupaśyāmi kaṃcid yaudhiṣṭhire bale //
MBh, 7, 40, 22.1 taṃ tadā nānupaśyāma sainyena rajasāvṛtam /
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 159, 15.2 svadharmam anupaśyanto na jahuḥ svām anīkinīm //
MBh, 8, 5, 75.3 na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane //
MBh, 8, 15, 15.2 mad anyaṃ nānupaśyāmi prativīraṃ tavāhave //
MBh, 8, 17, 114.2 padātīn anvapaśyāma dhāvamānān samantataḥ //
MBh, 8, 36, 4.1 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe /
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 32, 6.1 nānyam asyānupaśyāmi pratiyoddhāram āhave /
MBh, 9, 49, 27.1 tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata /
MBh, 9, 49, 28.2 vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim //
MBh, 9, 49, 32.2 tat sthānam anusaṃprāptam anvapaśyata devalaḥ //
MBh, 9, 49, 41.2 pativratānāṃ lokāṃśca vrajantaṃ so 'nvapaśyata //
MBh, 9, 49, 42.2 nānvapaśyata yogastham antarhitam ariṃdama //
MBh, 9, 51, 7.2 ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata //
MBh, 9, 60, 47.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām /
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 11, 24, 4.2 kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi //
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 17, 22.1 yadā bhūtapṛthagbhāvam ekastham anupaśyati /
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 103, 3.2 tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā //
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 144, 10.1 tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata /
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 148, 2.3 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi //
MBh, 12, 215, 14.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 26.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 35.2 svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi //
MBh, 12, 217, 51.3 tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā //
MBh, 12, 231, 18.2 yo 'nupaśyati sa pretya kalpate brahmabhūyase //
MBh, 12, 239, 6.2 akarot tāta vaiṣamyaṃ yasmin yad anupaśyati //
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 245, 11.2 tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu //
MBh, 12, 251, 15.2 bahudhācaritaṃ pāpam anyatraivānupaśyati //
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 260, 32.2 taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt //
MBh, 12, 261, 1.2 etāvad anupaśyanto yatayo yānti mārgagāḥ /
MBh, 12, 261, 35.2 anuṣṭhitāścāntavanta iti tvam anupaśyasi //
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 265, 13.1 ya etān prajñayā doṣān pūrvam evānupaśyati /
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 277, 36.1 pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 284, 4.1 evaṃ tasya pravṛttasya nityam evānupaśyataḥ /
MBh, 12, 284, 6.2 lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati //
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 293, 41.2 tadā sa guṇavān eva parameṇānupaśyati //
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 297, 7.2 madhu paśyasi durbuddhe prapātaṃ nānupaśyasi //
MBh, 12, 306, 49.2 viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam //
MBh, 12, 306, 53.2 tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati //
MBh, 12, 306, 54.2 tasya dvāvanupaśyeta tam ekam iti sādhavaḥ //
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 74.2 tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati //
MBh, 12, 306, 75.2 tatsthatvād anupaśyanti eka eveti sādhavaḥ //
MBh, 12, 306, 76.3 ṣaḍviṃśam anupaśyanti śucayastatparāyaṇāḥ //
MBh, 12, 306, 77.1 yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 308, 126.1 ātmanyevātmanātmānaṃ yathā tvam anupaśyasi /
MBh, 12, 309, 43.1 purāndhakāram ekako 'nupaśyasi tvarasva vai /
MBh, 12, 313, 50.1 ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ /
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 13, 1, 8.2 paratantraṃ kathaṃ hetum ātmānam anupaśyasi /
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 133, 37.1 aparaḥ sarvabhūtāni dayāvān anupaśyati /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 15, 33, 4.2 brāhmaṇān agrahārair vā yathāvad anupaśyasi //