Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Tantrākhyāyikā
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 28, 3.1 yaḥ prathamaḥ pravatam āsasāda bahubhyaḥ panthām anupaspaśānaḥ /
AVŚ, 18, 1, 49.1 pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 15.1 yadaitam anupaśyaty ātmānaṃ devam añjasā /
Gopathabrāhmaṇa
GB, 1, 2, 17, 4.0 tad atrir anvapaśyat //
GB, 2, 3, 19, 18.0 tad atrir anvapaśyat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 1, 8, 7.3 ete hy enam anvapaśyan //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 5.0 taṃ yamaśca varuṇaścānvapaśyatām //
Kaṭhopaniṣad
KaṭhUp, 1, 6.1 anupaśya yathā pūrve pratipaśya tathāpare /
KaṭhUp, 4, 4.1 svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
Kāṭhakasaṃhitā
KS, 7, 10, 15.0 tāṃś chandobhir anvapaśyan //
KS, 19, 2, 2.0 sa yatra yatrāgacchat taṃ prajāpatir anvapaśyat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 12, 20.0 te devāś chandobhir eva paśūn anvapaśyan //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 13, 22, 1.2 pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //
MS, 2, 13, 22, 3.1 atisargaṃ dadato mānavāyordhvaṃ panthām anupaśyamānāḥ /
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
Taittirīyasaṃhitā
TS, 5, 1, 4, 32.1 agnir devebhyo nilāyata tam atharvānvapaśyat //
TS, 5, 1, 4, 34.1 ya evainam anvapaśyat tenaivainaṃ saṃbharati //
TS, 6, 1, 5, 19.0 tābhyām evānupaśyati //
TS, 6, 1, 5, 21.0 savitṛprasūta evānupaśyati //
TS, 6, 1, 5, 24.0 asyām eva pratiṣṭhāyānupaśyati //
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 2, 13.0 cakṣuḥ paśyat sarve prāṇā anupaśyanti //
Ṛgveda
ṚV, 10, 14, 1.1 pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam /
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 15.2 bhinne tamasi caikatvam ekam evānupaśyati //
Carakasaṃhitā
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Mahābhārata
MBh, 1, 27, 23.2 tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi //
MBh, 1, 58, 21.2 dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ //
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 119, 43.101 svenānumānena paraṃ tadā taṃ smānupaśyati /
MBh, 1, 219, 18.2 diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam //
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 31, 39.2 dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati //
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 199, 31.2 samyak pravṛttān puruṣān na samyag anupaśyataḥ //
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 238, 25.1 jñātīṃścāpyanupaśyethā viṣṇur devagaṇān iva /
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 5, 34, 1.2 jāgrato dahyamānasya yat kāryam anupaśyasi /
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 62, 27.2 madhu paśyati saṃmohāt prapātaṃ nānupaśyati //
MBh, 5, 70, 11.1 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati /
MBh, 5, 93, 28.2 kṣaye cobhayato rājan kaṃ dharmam anupaśyasi //
MBh, 5, 93, 50.1 ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate /
MBh, 5, 123, 2.2 anupaśyasva tat tāta mā manyuvaśam anvagāḥ //
MBh, 5, 127, 41.1 tasya caitat pradānasya phalam adyānupaśyasi /
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 133, 21.1 īdṛśaṃ bhavatī kaṃcid upāyam anupaśyati /
MBh, 5, 164, 17.2 putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati //
MBh, 6, BhaGī 1, 31.2 na ca śreyo 'nupaśyāmi hatvā svajanamāhave //
MBh, 6, BhaGī 13, 30.1 yadā bhūtapṛthagbhāvamekasthamanupaśyati /
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, 99, 27.2 pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule //
MBh, 6, 112, 82.2 na hyanyam anupaśyāmi kaṃcid yaudhiṣṭhire bale //
MBh, 7, 40, 22.1 taṃ tadā nānupaśyāma sainyena rajasāvṛtam /
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 159, 15.2 svadharmam anupaśyanto na jahuḥ svām anīkinīm //
MBh, 8, 5, 75.3 na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane //
MBh, 8, 15, 15.2 mad anyaṃ nānupaśyāmi prativīraṃ tavāhave //
MBh, 8, 17, 114.2 padātīn anvapaśyāma dhāvamānān samantataḥ //
MBh, 8, 36, 4.1 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe /
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 32, 6.1 nānyam asyānupaśyāmi pratiyoddhāram āhave /
MBh, 9, 49, 27.1 tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata /
MBh, 9, 49, 28.2 vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim //
MBh, 9, 49, 32.2 tat sthānam anusaṃprāptam anvapaśyata devalaḥ //
MBh, 9, 49, 41.2 pativratānāṃ lokāṃśca vrajantaṃ so 'nvapaśyata //
MBh, 9, 49, 42.2 nānvapaśyata yogastham antarhitam ariṃdama //
MBh, 9, 51, 7.2 ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata //
MBh, 9, 60, 47.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām /
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 11, 24, 4.2 kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi //
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 17, 22.1 yadā bhūtapṛthagbhāvam ekastham anupaśyati /
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 103, 3.2 tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā //
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 144, 10.1 tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata /
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 148, 2.3 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi //
MBh, 12, 215, 14.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 26.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 35.2 svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi //
MBh, 12, 217, 51.3 tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā //
MBh, 12, 231, 18.2 yo 'nupaśyati sa pretya kalpate brahmabhūyase //
MBh, 12, 239, 6.2 akarot tāta vaiṣamyaṃ yasmin yad anupaśyati //
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 245, 11.2 tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu //
MBh, 12, 251, 15.2 bahudhācaritaṃ pāpam anyatraivānupaśyati //
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 260, 32.2 taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt //
MBh, 12, 261, 1.2 etāvad anupaśyanto yatayo yānti mārgagāḥ /
MBh, 12, 261, 35.2 anuṣṭhitāścāntavanta iti tvam anupaśyasi //
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 265, 13.1 ya etān prajñayā doṣān pūrvam evānupaśyati /
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 277, 36.1 pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 284, 4.1 evaṃ tasya pravṛttasya nityam evānupaśyataḥ /
MBh, 12, 284, 6.2 lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati //
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 293, 41.2 tadā sa guṇavān eva parameṇānupaśyati //
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 297, 7.2 madhu paśyasi durbuddhe prapātaṃ nānupaśyasi //
MBh, 12, 306, 49.2 viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam //
MBh, 12, 306, 53.2 tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati //
MBh, 12, 306, 54.2 tasya dvāvanupaśyeta tam ekam iti sādhavaḥ //
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 74.2 tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati //
MBh, 12, 306, 75.2 tatsthatvād anupaśyanti eka eveti sādhavaḥ //
MBh, 12, 306, 76.3 ṣaḍviṃśam anupaśyanti śucayastatparāyaṇāḥ //
MBh, 12, 306, 77.1 yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 308, 126.1 ātmanyevātmanātmānaṃ yathā tvam anupaśyasi /
MBh, 12, 309, 43.1 purāndhakāram ekako 'nupaśyasi tvarasva vai /
MBh, 12, 313, 50.1 ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ /
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 13, 1, 8.2 paratantraṃ kathaṃ hetum ātmānam anupaśyasi /
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 133, 37.1 aparaḥ sarvabhūtāni dayāvān anupaśyati /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 15, 33, 4.2 brāhmaṇān agrahārair vā yathāvad anupaśyasi //
Manusmṛti
ManuS, 3, 176.1 apāṅktyo yāvataḥ pāṅktyān bhuñjānān anupaśyati /
Rāmāyaṇa
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 80, 9.2 anunītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ki, 18, 29.2 vayasyasyopakartavyaṃ dharmam evānupaśyatā //
Rām, Ki, 28, 30.3 svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu //
Rām, Ki, 40, 10.2 avantīm abhravantīṃ ca sarvam evānupaśyata //
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Ki, 43, 12.2 matsakāśād anuprāptam anudvignānupaśyati //
Rām, Su, 14, 25.2 ekasthahṛdayā nūnaṃ rāmam evānupaśyati //
Rām, Su, 18, 24.1 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me /
Rām, Yu, 18, 29.1 vātenevoddhataṃ meghaṃ yam enam anupaśyasi /
Rām, Yu, 26, 21.2 vināśam anupaśyāmi sarveṣāṃ rakṣasām aham //
Rām, Yu, 41, 16.2 saṃśayastham idaṃ sarvam anupaśyāmyahaṃ balam //
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 76, 4.1 nimittānyanupaśyāmi yānyasmin rāvaṇātmaje /
Rām, Yu, 116, 9.1 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ /
Rām, Yu, 116, 86.2 rāmam evānupaśyanto nābhyahiṃsan parasparam //
Saundarānanda
SaundĀ, 14, 6.1 tasmād abhyavahartavyaṃ svaśaktimanupaśyatā /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.2 evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati //
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
Kūrmapurāṇa
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 11, 43.2 abhedaṃ cānupaśyanti yoginastattvacintakāḥ //
KūPur, 1, 24, 56.1 tadānvapaśyad giriśasya vāme svātmānam avyaktam anantarūpam /
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 2, 2, 34.1 yadā bhūtapṛthagbhāvamekastham anupaśyati /
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 31, 32.1 athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
KūPur, 2, 34, 54.1 so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
KūPur, 2, 37, 155.1 tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasaṃniviṣṭām /
Liṅgapurāṇa
LiPur, 1, 20, 31.1 padmasūtrānusāreṇa cānvapaśyatpitāmahaḥ /
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
Tantrākhyāyikā
TAkhy, 2, 343.1 atha kadācin mṛgāṃś caramāṇān nānupaśyāmi //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 20.1, 18.1 yataḥ pratyayaṃ bauddham anupaśyati //
YSBhā zu YS, 2, 20.1, 19.1 tam anupaśyann atadātmāpi tadātmaka iva pratyavabhāsate //
YSBhā zu YS, 2, 27.1, 14.1 etāṃ saptavidhāṃ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate //
Śatakatraya
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 4, 7, 52.2 brahmarudrau ca bhūtāni bhedenājño 'nupaśyati //
Bhāratamañjarī
BhāMañj, 6, 76.1 karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām /
BhāMañj, 6, 154.2 ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati //
Skandapurāṇa
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
SkPur, 8, 14.1 viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 13.2 devatīrthe naraḥ snātvā śrīpatiṃ yo 'nupaśyati //