Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 3.2 prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 23, 6.2 pūṣā mā pathipāḥ pātv iti dvitīye /
ĀpŚS, 7, 23, 6.3 pūṣā mādhipāḥ pātv iti tṛtīye //
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 16, 10.1 tāny utkara udasyaty ati divas pāhīti //