Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.5 yajamānasya paśūn pāhi //
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 2, 6.5 dhruvā asadann ṛtasya yonau tā viṣṇo pāhi /
VSM, 2, 6.6 pāhi yajñaṃ /
VSM, 2, 6.7 pāhi yajñapatim /
VSM, 2, 6.8 pāhi māṃ yajñanyam //
VSM, 2, 16.8 cakṣuṣpā agne 'si cakṣur me pāhi //
VSM, 2, 19.1 ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam /
VSM, 2, 20.1 agne 'dabdhāyo 'śītama pāhi mā didyoḥ /
VSM, 2, 20.2 pāhi prasityai /
VSM, 2, 20.3 pāhi duriṣṭyai /
VSM, 2, 20.4 pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛṇu /
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 3, 37.2 narya prajāṃ me pāhi /
VSM, 3, 37.3 śaṃsya paśūn me pāhi /
VSM, 3, 37.4 atharya pituṃ me pāhi //
VSM, 3, 48.3 pururāvṇo deva riṣas pāhi //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 5, 11.2 pracetās tvā rudraiḥ paścāt pātu /
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 7, 12.4 eṣa te yonir vīratāṃ pāhi /
VSM, 7, 17.3 eṣa te yoniḥ prajāḥ pāhi /
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 10, 8.11 pātainaṃ prāñcam /
VSM, 10, 8.12 pātainaṃ pratyañcam /
VSM, 10, 8.13 pātainaṃ tiryañcaṃ digbhyaḥ pāta //
VSM, 10, 8.13 pātainaṃ tiryañcaṃ digbhyaḥ pāta //
VSM, 10, 15.2 mṛtyoḥ pāhi /
VSM, 10, 17.2 kṣatrāṇāṃ kṣatrapatir edhy ati didyūn pāhi //
VSM, 12, 9.2 punar naḥ pāhy aṃhasaḥ //
VSM, 12, 40.2 punar naḥ pāhyaṃhasaḥ //
VSM, 13, 52.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
VSM, 14, 8.1 prāṇaṃ me pāhi /
VSM, 14, 8.2 apānaṃ me pāhi /
VSM, 14, 8.3 vyānaṃ me pāhi /
VSM, 14, 8.9 catuṣpāt pāhi /
VSM, 14, 17.1 āyur me pāhi /
VSM, 14, 17.2 prāṇaṃ me pāhi /
VSM, 14, 17.3 apānaṃ me pāhi /
VSM, 14, 17.4 vyānaṃ me pāhi /
VSM, 14, 17.5 cakṣur me pāhi /
VSM, 14, 17.6 śrotraṃ me pāhi /
VSM, 14, 17.9 ātmānaṃ me pāhi /