Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Sarvadarśanasaṃgraha
Skandapurāṇa
Sūryaśatakaṭīkā
Śivasūtravārtika
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 18.0 dyubhir aktubhiḥ pari pātam asmān ity uttamayā paridadhāti //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 2, 2, 19.0 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaprāyaścittāni
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 14.3 pari naḥ pātu viśvataḥ //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 6, 3, 9.2 pratnāni pāti kāvyaḥ //
AVPr, 6, 3, 10.2 pratnāni pāti kāvyaḥ //
AVPr, 6, 6, 13.1 upāṃśvantaryāmau ca cet te prāṇāpānau pātām /
AVPr, 6, 6, 13.2 upāṃśusavanas te vyānaṃ pātu /
AVPr, 6, 6, 13.3 śrotraṃ cāśvinau pātāṃ /
AVPr, 6, 6, 13.4 dakṣakratū te mitrāvaruṇau pātāṃ /
AVPr, 6, 6, 13.6 ātmānaṃ ta āgrayaṇaḥ pātu /
AVPr, 6, 6, 13.7 aṅgāni ca ta ukthyaḥ pātu /
AVPr, 6, 6, 13.8 āyuṣ ṭe dhruvaḥ pātu /
AVPr, 6, 6, 13.9 vīryaṃ te lakṣmīḥ pātv iti juhuyāt //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 10, 3.2 agnis turīyo yātuhā sa u naḥ pātu tebhyaḥ //
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 31, 4.2 kuṣṭho no viśvatas pātu daivaṃ samaha vṛṣṇyam //
AVP, 1, 41, 4.2 punar naḥ pāhy aṃhasaḥ //
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 3.1 dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ /
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
AVP, 1, 108, 1.2 somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ //
AVP, 1, 108, 3.2 indro yac cakre varma tad asmān pātu viśvataḥ //
AVP, 4, 18, 3.1 aśuddhān naḥ pari pāhi rakṣobhya uta jaṅgiḍa /
AVP, 4, 18, 3.2 yātudhānāt kimīdinas tasmān naḥ pāhi jaṅgiḍa //
AVP, 4, 18, 4.2 atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa //
AVP, 4, 18, 5.2 ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa //
AVP, 4, 18, 6.2 sahasvān naḥ sahasā pātu jaṅgiḍo yathā jayema pṛtanājyeṣu //
AVP, 4, 25, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVP, 4, 25, 5.2 śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ //
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 4, 31, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVP, 4, 32, 2.2 manyur viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 11, 3.2 indrāgnī tasmāt tvainasaḥ pari pātām ahardivi //
AVP, 5, 13, 2.2 dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana //
AVP, 5, 25, 8.1 śatena mā pari pāhi sahasreṇābhi rakṣa mā /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 2.1 somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ /
AVP, 10, 7, 2.1 somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ /
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
AVP, 12, 17, 5.2 te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 2.2 maṇiḥ sahasravīryaḥ pari ṇaḥ pātu viśvataḥ //
AVŚ, 2, 4, 3.2 ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātv aṃhasaḥ //
AVŚ, 2, 7, 3.2 tena sahasrakāṇḍena pari ṇaḥ pāhi viśvataḥ //
AVŚ, 2, 7, 4.1 pari māṃ pari me prajāṃ pari ṇaḥ pāhi yad dhanam /
AVŚ, 2, 16, 1.1 prāṇāpānau mṛtyor mā pātaṃ svāhā //
AVŚ, 2, 16, 2.1 dyāvāpṛthivī upaśrutyā mā pātaṃ svāhā //
AVŚ, 2, 16, 3.1 sūrya cakṣuṣā mā pāhi svāhā //
AVŚ, 2, 16, 4.1 agne vaiśvānara viśvair mā devaiḥ pāhi svāhā //
AVŚ, 2, 16, 5.1 viśvambhara viśvena mā bharasā pāhi svāhā //
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 3, 16, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVŚ, 4, 9, 6.2 durhārdaś cakṣuṣo ghorāt tasmān naḥ pāhy āñjana //
AVŚ, 4, 9, 10.2 ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana //
AVŚ, 4, 10, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 10, 3.2 śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 10, 5.2 so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ //
AVŚ, 4, 19, 8.1 śatena mā pari pāhi sahasreṇābhi rakṣā mā /
AVŚ, 4, 32, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 5, 28, 9.1 divas tvā pātu haritaṃ madhyāt tvā pātv arjunam /
AVŚ, 5, 28, 9.1 divas tvā pātu haritaṃ madhyāt tvā pātv arjunam /
AVŚ, 5, 28, 9.2 bhūmyā ayasmayaṃ pātu prāgād devapurā ayam //
AVŚ, 6, 3, 1.1 pātaṃ na indrāpūṣaṇāditiḥ pāntu marutaḥ /
AVŚ, 6, 3, 1.1 pātaṃ na indrāpūṣaṇāditiḥ pāntu marutaḥ /
AVŚ, 6, 3, 1.2 apāṃ napāt sindhavaḥ sapta pātana pātu no viṣṇur uta dyauḥ //
AVŚ, 6, 3, 1.2 apāṃ napāt sindhavaḥ sapta pātana pātu no viṣṇur uta dyauḥ //
AVŚ, 6, 3, 2.1 pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ /
AVŚ, 6, 3, 2.1 pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ /
AVŚ, 6, 3, 2.1 pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ /
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
AVŚ, 6, 4, 1.2 putrair bhrātṛbhir aditir nu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ //
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 6, 45, 3.2 pracetā na āṅgiraso duritāt pātv aṃhasaḥ //
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 6, 47, 1.1 agniḥ prātaḥsavane pātv asmān vaiśvānaro viśvakṛd viśvaśaṃbhūḥ /
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 110, 2.1 jyeṣṭhaghnyāṃ jāto vicṛtor yamasya mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 7, 51, 1.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
AVŚ, 7, 64, 1.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 7, 106, 1.2 tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ //
AVŚ, 8, 2, 26.1 pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ /
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 8, 4, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
AVŚ, 8, 4, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
AVŚ, 8, 5, 4.2 ojasvān vimṛdho vaśī so asmān pātu sarvataḥ //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 10, 3, 10.2 tam māyaṃ varaṇo maṇiḥ pari pātu diśo diśaḥ //
AVŚ, 10, 5, 22.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 16, 5, 1.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 16, 5, 6.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 18, 1, 19.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ /
AVŚ, 18, 1, 34.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 19, 35, 4.2 pari mā bhūtāt pari mota bhavyād diśo diśo jaṅgiḍaḥ pātv asmān //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 4.1 snāyāt triṣavaṇaṃ pāyād ātmānaṃ krodhato 'nṛtāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 13.2 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ iti dhruvam //
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 3, 11, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
BaudhGS, 4, 11, 2.2 pāhi no agna enase svāhā /
BaudhGS, 4, 11, 2.3 pāhi no viśvavedase svāhā /
BaudhGS, 4, 11, 2.4 yajñaṃ pāhi vibhāvaso svāhā /
BaudhGS, 4, 11, 2.5 sarvaṃ pāhi śatakrato svāhā /
BaudhGS, 4, 11, 2.6 pāhi no agna ekayā /
BaudhGS, 4, 11, 2.7 pāhy uta dvitīyayā /
BaudhGS, 4, 11, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate /
BaudhGS, 4, 11, 2.9 pāhi catasṛbhir vaso svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 4, 3, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātviti purastāt //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 3, 3.0 pracetās tvā rudraiḥ paścāt pātviti paścāt //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 6.3 tvaṃ nakṣatrāṇāṃ methyasi sa mā pāhi pṛtanyata iti //
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 4, 3.0 tvaṣṭā tvā rūpair upariṣṭāt pātv ity upariṣṭāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 11.3 punar naḥ pāhyaṃhasaḥ /
DrāhŚS, 12, 3, 23.3 prāṇāpānau me pāhi samānavyānau me pāhyudānarūpe me pāhi /
DrāhŚS, 12, 3, 23.3 prāṇāpānau me pāhi samānavyānau me pāhyudānarūpe me pāhi /
DrāhŚS, 12, 3, 23.3 prāṇāpānau me pāhi samānavyānau me pāhyudānarūpe me pāhi /
Gopathabrāhmaṇa
GB, 2, 1, 4, 28.0 sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
GB, 2, 1, 4, 28.0 sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
GB, 2, 1, 4, 28.0 sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
GB, 2, 1, 4, 28.0 sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
GB, 2, 1, 7, 20.0 prāṇāpānau me pāhi //
GB, 2, 1, 7, 21.0 samānavyānau me pāhi //
GB, 2, 1, 7, 22.0 udānarūpe me pāhi //
GB, 2, 4, 2, 18.0 yūyaṃ pāta svastibhiḥ sadā na iti svastimatī rūpasamṛddhā //
GB, 2, 4, 16, 19.0 bṛhaspatir naḥ pari pātu paścād ity aindrābārhaspatyā paridadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 22, 14.5 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Jaiminīyabrāhmaṇa
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
Kauśikasūtra
KauśS, 6, 1, 16.3 sa na indra purohito viśvataḥ pāhi rakṣasaḥ /
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
KauśS, 9, 4, 14.8 punar naḥ pāhy aṃhasaḥ //
KauśS, 13, 16, 2.7 pāhi no agna ekayā pāhi na uta dvitīyayā /
KauśS, 13, 16, 2.7 pāhi no agna ekayā pāhi na uta dvitīyayā /
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 16, 2.9 samīcī māhanī pātām āyuṣmatyā ṛcā mā satsi /
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 27, 2.2 agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham /
KauśS, 13, 27, 4.2 vāyur mā tasmāt pātu sa hi vettha yathāyatham /
KauśS, 14, 1, 41.1 pātaṃ mā dyāvāpṛthivī aghān na iti dyāvāpṛthivyau samīkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.9 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā na iti //
KāṭhGS, 12, 1.9 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā na iti //
Kāṭhakasaṃhitā
KS, 7, 6, 37.0 tanvaṃ me pāhīti //
KS, 7, 6, 42.0 abhiśastyā mā pāhi somasya yamasyeti //
KS, 7, 6, 43.0 sarvasmād evainam etāḥ pānti //
KS, 7, 9, 50.0 pūṣā mā paśupāḥ pātu //
KS, 7, 9, 51.0 pūṣā mādhipatiḥ pātv iti //
KS, 7, 9, 55.0 ima evainaṃ lokāḥ pānti //
KS, 7, 11, 1.0 dhanaṃ me śaṃsya pāhi //
KS, 7, 11, 9.0 prajāṃ me narya pāhi //
KS, 7, 11, 17.0 annaṃ me purīṣya pāhi //
KS, 9, 1, 46.0 punar naḥ pāhy aṃhasa iti //
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 7, 17.0 pāta prācaḥ //
KS, 15, 7, 18.0 pāta pratīcaḥ //
KS, 15, 7, 19.0 pātānūcaḥ //
KS, 15, 7, 20.0 pāta tiraścaḥ //
KS, 15, 7, 60.0 mṛtyoḥ pāhi //
KS, 15, 7, 61.0 didyot pāhi //
KS, 15, 7, 75.0 ati divas pāhi //
KS, 20, 11, 20.0 āyur me pāhīti daśa purastād upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 6.0 yajamānasya paśūn pāhi //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 1, 12, 4.0 dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //
MS, 1, 1, 12, 5.0 pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //
MS, 1, 1, 12, 5.0 pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //
MS, 1, 1, 12, 5.0 pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //
MS, 1, 1, 13, 1.4 mā modoṣiṣṭam ātmānaṃ me pātam /
MS, 1, 2, 1, 7.4 cakṣur me pāhi //
MS, 1, 2, 2, 4.3 ā modṛcaḥ pātaṃ /
MS, 1, 2, 2, 6.3 itthaṃ mā santaṃ pāhi /
MS, 1, 2, 2, 8.3 nakṣatrāṇāṃ mātīkāśāt pāhi //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 4, 1.19 pūṣādhvanaḥ pātu /
MS, 1, 2, 5, 5.2 prajāḥ pāhi /
MS, 1, 2, 6, 1.4 ṛtena naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi mā /
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 27, 2.5 abhi savanāni pāhi /
MS, 1, 3, 27, 2.6 atas tvā viṣṇuḥ pātu /
MS, 1, 3, 27, 2.7 viśaṃ tvaṃ pāhīndriyeṇa //
MS, 1, 3, 36, 1.1 agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ /
MS, 1, 3, 39, 6.6 uror ā no deva riṣas pāhi /
MS, 1, 4, 12, 59.0 bradhna pāhi //
MS, 1, 5, 2, 4.2 abhiśastyā mā pāhi /
MS, 1, 5, 2, 4.6 mṛtyor mā pāhi /
MS, 1, 5, 2, 4.12 cakṣur me pāhi /
MS, 1, 5, 2, 4.14 śrotraṃ me pāhi /
MS, 1, 5, 2, 4.16 tanvaṃ me pāhi /
MS, 1, 5, 4, 10.1 pūṣā mā pathipāḥ pātu /
MS, 1, 5, 4, 10.2 pūṣā mā paśupāḥ pātu /
MS, 1, 5, 4, 10.3 pūṣā mādhipāḥ pātu /
MS, 1, 5, 4, 10.14 dharmo mā dharmaṇaḥ pātu /
MS, 1, 5, 4, 10.15 vidharmo mā vidharmaṇaḥ pātu /
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 34.0 mṛtyor enaṃ pāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 11, 27.0 pūṣā mā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 5, 11, 42.0 dharmo mā dharmaṇaḥ pātu //
MS, 1, 5, 11, 43.0 vidharmo mā vidharmaṇaḥ pātu //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 7, 1, 10.2 punar naḥ pāhy aṃhasaḥ //
MS, 1, 7, 4, 1.2 punar naḥ pāhy aṃhasaḥ //
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 6, 3, 14.0 te naḥ pāntu //
MS, 2, 6, 3, 17.0 te naḥ pāntu //
MS, 2, 6, 3, 20.0 te naḥ pāntu //
MS, 2, 6, 3, 23.0 te naḥ pāntu //
MS, 2, 6, 3, 26.0 te naḥ pāntu //
MS, 2, 6, 9, 16.0 pāta prāñcam //
MS, 2, 6, 9, 17.0 pāta pratyañcam //
MS, 2, 6, 9, 18.0 pāta tiryañcam //
MS, 2, 6, 9, 19.0 pātānvañcam //
MS, 2, 6, 9, 20.0 pātordhvam //
MS, 2, 6, 9, 21.0 digbhya enaṃ pāta //
MS, 2, 6, 10, 35.0 mṛtyoḥ pāhi //
MS, 2, 6, 10, 36.0 didivaḥ pāhi //
MS, 2, 6, 11, 1.16 ati dyūn pāhi /
MS, 2, 7, 15, 15.12 pṛthivyā mā pāhi /
MS, 2, 7, 15, 15.18 antarikṣān mā pāhi /
MS, 2, 7, 15, 15.24 divo mā pāhi /
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 8, 2, 1.0 prāṇaṃ me pāhi //
MS, 2, 8, 2, 2.0 apānaṃ me pāhi //
MS, 2, 8, 2, 3.0 vyānaṃ me pāhi //
MS, 2, 8, 2, 9.0 catuṣpāt pāhi //
MS, 2, 8, 3, 2.6 āyur me pāhi /
MS, 2, 8, 3, 2.7 prāṇaṃ me pāhi /
MS, 2, 8, 3, 2.8 apānaṃ me pāhi /
MS, 2, 8, 3, 2.9 vyānaṃ me pāhi /
MS, 2, 8, 3, 2.10 cakṣur me pāhi /
MS, 2, 8, 3, 2.11 śrotraṃ me pāhi /
MS, 2, 8, 3, 2.14 ātmānaṃ me pāhi /
MS, 2, 8, 14, 1.25 pṛthivyā mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.31 antarikṣān mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.38 divo mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 10, 5, 8.2 madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau //
MS, 2, 12, 2, 3.0 sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 2, 4.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 2, 23.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
MS, 2, 13, 11, 2.1 tvaṃ yaviṣṭha dāśuṣo nṝṃṣ pāhi śṛṇudhī giraḥ /
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
MS, 3, 11, 3, 7.1 pātaṃ no aśvinā divā pāhi naktaṃ sarasvati /
MS, 3, 11, 3, 7.1 pātaṃ no aśvinā divā pāhi naktaṃ sarasvati /
MS, 3, 11, 3, 7.2 daivyā hotārā bhiṣajā pātam indraṃ sacā sute //
MS, 3, 11, 7, 6.4 śyenaṃ patatriṇaṃ siṃhaṃ semaṃ pātv aṃhasaḥ //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 3, 16, 4, 1.1 samid diśām āśayānaḥ svarvin madhu reto mādhavaḥ pātv asmān /
MS, 3, 16, 4, 1.2 agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //
MS, 3, 16, 4, 2.1 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
Mānavagṛhyasūtra
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
MānGS, 2, 11, 19.6 gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ /
MānGS, 2, 11, 19.6 gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ /
MānGS, 2, 15, 6.10 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 6, 30.0 pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate //
PārGS, 3, 4, 7.7 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ svāhā /
PārGS, 3, 4, 7.7 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.7 ūrdhvo naḥ pāhy aṃhaso ni ketunā /
TB, 3, 6, 1, 3.18 yūyaṃ pāta svastibhiḥ sadā naḥ //
Taittirīyasaṃhitā
TS, 1, 1, 1, 8.0 yajamānasya paśūn pāhi //
TS, 1, 1, 2, 2.2 pṛthivyāḥ sampṛcaḥ pāhi /
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 1, 1, 11, 2.9 tā viṣṇo pāhi /
TS, 1, 1, 11, 2.10 pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam //
TS, 1, 1, 11, 2.10 pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam //
TS, 1, 1, 11, 2.10 pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam //
TS, 1, 1, 12, 1.14 pāhi māgne duścaritād ā mā sucarite bhaja /
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā mā hiṃsīḥ //
TS, 1, 3, 8, 2.2 pṛthivyāḥ sampṛcaḥ pāhi /
TS, 1, 3, 14, 1.2 tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā /
TS, 1, 5, 3, 10.2 punar naḥ pāhi viśvataḥ //
TS, 1, 5, 5, 18.1 tanuvam me pāhi //
TS, 1, 5, 7, 43.1 tanuvam me pāhīti āha //
TS, 1, 7, 3, 37.1 prāṇāpānau me pāhi //
TS, 1, 7, 3, 38.1 samānavyānau me pāhīti //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 2, 2, 12, 16.1 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
TS, 3, 1, 9, 1.3 agniḥ prātaḥsavane pātv asmān vaiśvānaro mahinā viśvaśambhūḥ /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 5, 5, 2.0 sa naḥ paśūn pātu //
TS, 5, 5, 5, 3.0 so 'smān pātu //
TS, 5, 5, 5, 6.0 sa naḥ paśūn pātu //
TS, 5, 5, 5, 7.0 so 'smān pātu //
TS, 6, 1, 1, 24.0 somasya tanūr asi tanuvam me pāhīty āha //
TS, 6, 1, 7, 53.0 pūṣādhvanaḥ pātv ity āha //
TS, 6, 2, 2, 64.0 ātmānam eva dīkṣayā pāti prajām avāntaradīkṣayā //
TS, 6, 2, 7, 35.0 vasubhiḥ purastāt pātv ity āha //
TS, 6, 3, 8, 2.5 pṛthivyāḥ saṃpṛcaḥ pāhīti barhiḥ //
Taittirīyāraṇyaka
TĀ, 2, 3, 3.2 kṛtān naḥ pāhy enaso yat kiṃcānṛtam ūdima //
TĀ, 5, 7, 3.7 usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha /
TĀ, 5, 7, 6.1 gharmaṃ pāta vasavo yajatā vaḍ ity āha /
TĀ, 5, 7, 9.1 suvar asi suvar me yaccha divaṃ yaccha divo mā pāhīty āha /
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 9.0 yamasya dhīmahi mṛtyorme pāhi svāhā naiyagrodham //
VaikhGS, 1, 19, 10.0 sūryasya dhīmahi cakṣurme pāhi svāhā āśvattham //
VaikhGS, 1, 19, 11.0 somasya dhīmahi cittaṃ me pāhi svāhā audumbaram //
VaikhGS, 1, 19, 12.0 vāyor dhīmahi prāṇānme pāhi svāhā śamīm //
VaikhGS, 1, 19, 13.0 brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 8.0 agreṇāhavanīyaṃ pradakṣiṇaṃ śākhām āhṛtyāpareṇa gārhapatyaṃ yajamānasya paśūn pāhīty agniṣṭhe 'nasi mekhalāyāṃ vā nidadhāti //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 6.2 pāti trāti ca dātāram ātmānaṃ caiva kilbiṣāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.5 yajamānasya paśūn pāhi //
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 2, 6.5 dhruvā asadann ṛtasya yonau tā viṣṇo pāhi /
VSM, 2, 6.6 pāhi yajñaṃ /
VSM, 2, 6.7 pāhi yajñapatim /
VSM, 2, 6.8 pāhi māṃ yajñanyam //
VSM, 2, 16.8 cakṣuṣpā agne 'si cakṣur me pāhi //
VSM, 2, 19.1 ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam /
VSM, 2, 20.1 agne 'dabdhāyo 'śītama pāhi mā didyoḥ /
VSM, 2, 20.2 pāhi prasityai /
VSM, 2, 20.3 pāhi duriṣṭyai /
VSM, 2, 20.4 pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛṇu /
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 3, 37.2 narya prajāṃ me pāhi /
VSM, 3, 37.3 śaṃsya paśūn me pāhi /
VSM, 3, 37.4 atharya pituṃ me pāhi //
VSM, 3, 48.3 pururāvṇo deva riṣas pāhi //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 5, 11.2 pracetās tvā rudraiḥ paścāt pātu /
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 7, 12.4 eṣa te yonir vīratāṃ pāhi /
VSM, 7, 17.3 eṣa te yoniḥ prajāḥ pāhi /
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 10, 8.11 pātainaṃ prāñcam /
VSM, 10, 8.12 pātainaṃ pratyañcam /
VSM, 10, 8.13 pātainaṃ tiryañcaṃ digbhyaḥ pāta //
VSM, 10, 8.13 pātainaṃ tiryañcaṃ digbhyaḥ pāta //
VSM, 10, 15.2 mṛtyoḥ pāhi /
VSM, 10, 17.2 kṣatrāṇāṃ kṣatrapatir edhy ati didyūn pāhi //
VSM, 12, 9.2 punar naḥ pāhy aṃhasaḥ //
VSM, 12, 40.2 punar naḥ pāhyaṃhasaḥ //
VSM, 13, 52.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
VSM, 14, 8.1 prāṇaṃ me pāhi /
VSM, 14, 8.2 apānaṃ me pāhi /
VSM, 14, 8.3 vyānaṃ me pāhi /
VSM, 14, 8.9 catuṣpāt pāhi /
VSM, 14, 17.1 āyur me pāhi /
VSM, 14, 17.2 prāṇaṃ me pāhi /
VSM, 14, 17.3 apānaṃ me pāhi /
VSM, 14, 17.4 vyānaṃ me pāhi /
VSM, 14, 17.5 cakṣur me pāhi /
VSM, 14, 17.6 śrotraṃ me pāhi /
VSM, 14, 17.9 ātmānaṃ me pāhi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 8.1 agnir mā duriṣṭāt pātu savitāghaśaṃsād yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam //
VārŚS, 1, 1, 3, 13.1 bradhna pāhīti barhiṣi havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 20.31 prajām anyā naḥ pātu yajñam anyābhirakṣatu svāhā /
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 2, 38.1 prajāpate paśūn me pāhīti gārhapatyam avekṣate //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 12.1 āyur me pāhīti daśa purastād upadhāyottaraiḥ paryāyair dvādaśa dvādaśābhita upadadhāti //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 2.1 nitānas tvā māruto marudbhir uttarataḥ pātu /
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
VārŚS, 2, 2, 4, 13.2 sa na idaṃ brahma kṣatraṃ pātv ity anuṣajet //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 3.2 prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 23, 6.2 pūṣā mā pathipāḥ pātv iti dvitīye /
ĀpŚS, 7, 23, 6.3 pūṣā mādhipāḥ pātv iti tṛtīye //
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 16, 10.1 tāny utkara udasyaty ati divas pāhīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 8, 10.0 aśmanas tejo 'si śrotraṃ me pāhīti kuṇḍale ābadhnīta //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 3, 8, 20.0 veṇur asi vānaspatyo 'si sarvato mā pāhīti vaiṇavaṃ daṇḍam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
ĀśvŚS, 4, 12, 2.1 samid diśām āśayānaḥ svarvin madhureto mādhavaḥ pātv asmān /
ĀśvŚS, 4, 12, 2.2 agnir devo duṣṭarītur adābhya idaṃ kṣatraṃ rakṣatu pātv asmān /
ĀśvŚS, 4, 12, 2.3 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 1, 12.2 mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Ṛgveda
ṚV, 1, 18, 5.2 dakṣiṇā pātv aṃhasaḥ //
ṚV, 1, 27, 3.2 pāhi sadam id viśvāyuḥ //
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 36, 14.1 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha /
ṚV, 1, 36, 15.1 pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ /
ṚV, 1, 36, 15.1 pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ /
ṚV, 1, 36, 15.2 pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya //
ṚV, 1, 41, 2.1 yam bāhuteva piprati pānti martyaṃ riṣaḥ /
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 86, 1.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
ṚV, 1, 91, 15.1 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ /
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 95, 9.2 viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān //
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 112, 25.1 dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
ṚV, 1, 120, 4.2 pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ //
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 129, 9.3 pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ //
ṚV, 1, 129, 9.3 pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ //
ṚV, 1, 130, 10.1 sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 136, 5.1 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ /
ṚV, 1, 143, 8.1 aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 1, 143, 8.2 adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ //
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 1, 166, 8.2 janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu //
ṚV, 1, 167, 8.1 pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān /
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 180, 7.2 adhā ciddhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam //
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 11, 14.2 sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim //
ṚV, 2, 20, 3.1 sa no yuvendro johūtraḥ sakhā śivo narām astu pātā /
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 2, 39, 4.2 śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān //
ṚV, 3, 1, 10.2 vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi //
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 3, 35, 8.2 tasyāgatyā sumanā ṛṣva pāhi prajānan vidvāṁ pathyā anu svāḥ //
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 4, 15.2 dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 5, 3, 3.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām //
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 4, 8.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi //
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 18, 4.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 5, 33, 7.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn /
ṚV, 5, 47, 3.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau //
ṚV, 5, 51, 13.2 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ //
ṚV, 5, 52, 2.2 te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ //
ṚV, 5, 52, 4.2 viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ //
ṚV, 5, 67, 3.2 vratā padeva saścire pānti martyaṃ riṣaḥ //
ṚV, 5, 70, 3.1 pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 16, 30.1 tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ /
ṚV, 6, 16, 31.2 tasmān naḥ pāhy aṃhasaḥ //
ṚV, 6, 24, 10.1 sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ /
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 6, 61, 11.2 sarasvatī nidas pātu //
ṚV, 6, 71, 3.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam /
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 75, 14.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ //
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 3, 7.2 tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi //
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 9, 6.2 puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 11, 5.2 imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 13, 3.2 vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 15, 3.2 utāsmān pātv aṃhasaḥ //
ṚV, 7, 15, 15.1 tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ /
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 23, 6.2 sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 27, 5.2 gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 28, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 34, 23.2 vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 36, 9.2 uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 37, 8.2 sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 38, 3.2 sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn //
ṚV, 7, 38, 5.2 ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu //
ṚV, 7, 39, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 7, 40, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 41, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 42, 6.2 iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 47, 4.2 te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 4.2 sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 51, 3.2 indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 53, 3.2 asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 54, 3.2 pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 54, 3.2 pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 7.2 ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 58, 6.2 ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 60, 12.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 61, 7.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 62, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 64, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 65, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 67, 10.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 9.2 iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 69, 8.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 70, 7.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 71, 6.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 76, 7.2 dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 78, 5.2 tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 79, 5.2 vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 80, 3.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 84, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 87, 7.2 anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 7.2 avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 90, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 91, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 92, 5.2 vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 97, 10.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 98, 7.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 101, 6.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 101, 6.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 104, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 7, 104, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 8, 18, 6.2 aditiḥ pātv aṃhasaḥ sadāvṛdhā //
ṚV, 8, 25, 13.2 mitro yat pānti varuṇo yad aryamā //
ṚV, 8, 31, 2.2 pād it taṃ śakro aṃhasaḥ //
ṚV, 8, 40, 12.2 tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām //
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 46, 4.2 mitraḥ pānty adruhaḥ //
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 52, 7.1 kadācana pra yucchasy ubhe ni pāsi janmanī /
ṚV, 8, 60, 8.2 asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ //
ṚV, 8, 60, 9.1 pāhi no agna ekayā pāhy uta dvitīyayā /
ṚV, 8, 60, 9.1 pāhi no agna ekayā pāhy uta dvitīyayā /
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 60, 10.1 pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va /
ṚV, 8, 61, 15.2 sa no rakṣiṣac caramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ //
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 71, 1.1 tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ /
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 9, 6, 8.2 pratnaṃ ni pāti kāvyam //
ṚV, 9, 56, 4.2 nṝn stotṝn pāhy aṃhasaḥ //
ṚV, 9, 64, 18.2 pāhi naḥ śarma vīravat //
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 9, 90, 6.2 indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 3.2 abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 1, 3.1 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam /
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 12, 6.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 25, 8.2 kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 36, 3.1 viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ /
ṚV, 10, 37, 2.1 sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca /
ṚV, 10, 42, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 43, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 44, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 53, 5.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 10, 53, 5.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 64, 10.2 ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ //
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 3.1 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu /
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 83, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 87, 21.1 paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan /
ṚV, 10, 93, 1.2 tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi //
ṚV, 10, 93, 1.2 tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi //
ṚV, 10, 93, 11.2 sadā pāhy abhiṣṭaye medatāṃ vedatā vaso //
ṚV, 10, 96, 12.2 pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim //
ṚV, 10, 115, 5.2 agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 122, 8.2 rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 126, 4.1 yūyaṃ viśvam pari pātha varuṇo mitro aryamā /
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 158, 1.1 sūryo no divas pātu vāto antarikṣāt /
ṚV, 10, 158, 2.2 pāhi no didyutaḥ patantyāḥ //
ṚV, 10, 164, 4.2 pracetā na āṅgiraso dviṣatām pātv aṃhasaḥ //
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
Ṛgvedakhilāni
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 1.2 aśvinā pātam asmayū nāsatyā tiroahnyam //
ṚVKh, 1, 5, 4.2 draviṇaṃ pāhi viśvataḥ somapā abhayaṅkaraḥ //
ṚVKh, 1, 8, 3.2 adha stotṝn yajamānaṃ ca pātam ūtibhir nṛpatī yā abhīke //
ṚVKh, 2, 1, 1.1 mā bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
ṚVKh, 3, 20, 1.2 oṣadhayas tasmāt pāntu duritād enasas pari /
Carakasaṃhitā
Ca, Śār., 8, 39.4 sagarbhāṃ tvāṃ sadā pāntu vaiśalyaṃ ca diśantu te /
Mahābhārata
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 20, 14.16 tvaṃ pāhi sarvāṃśca surān mahātmanaḥ //
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 55, 1.2 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ /
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 92, 54.2 svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam /
MBh, 1, 220, 29.5 jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate /
MBh, 2, 5, 113.2 piteva pāsi dharmajña tathā pravrajitān api /
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 42, 58.1 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate /
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 34, 69.1 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ /
MBh, 3, 133, 22.3 tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati //
MBh, 3, 218, 8.3 kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ //
MBh, 3, 292, 12.1 pātu tvāṃ varuṇo rājā salile salileśvaraḥ /
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 5, 11, 4.2 asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape //
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 17, 17.1 triviṣṭapaṃ prapadyasva pāhi lokāñśacīpate /
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 70, 4.1 yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama /
MBh, 5, 70, 4.2 tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt //
MBh, 5, 93, 34.2 anyonyasacivā rājaṃstān pāhi mahato bhayāt //
MBh, 6, 20, 8.2 taṃ sarvataḥ śakuniḥ pārvatīyaiḥ sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ //
MBh, 6, 63, 20.2 bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ //
MBh, 7, 5, 24.1 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ /
MBh, 7, 69, 18.2 mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam //
MBh, 7, 125, 15.2 nāśvamedhasahasreṇa pātum ātmānam utsahe //
MBh, 8, 23, 5.2 sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram //
MBh, 8, 23, 17.1 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam /
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 30, 77.1 pratīcīṃ varuṇaḥ pāti pālayann asurān balī /
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 9, 5, 26.3 so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave //
MBh, 9, 46, 6.1 yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā /
MBh, 10, 7, 42.2 manovākkarmabhir bhaktān pāti putrān ivaurasān //
MBh, 10, 17, 17.2 ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām //
MBh, 12, 67, 27.2 pāhyasmān sarvato rājan devān iva śatakratuḥ //
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 328, 41.2 pṛśnigarbha tritaṃ pāhītyekatadvitapātitam //
MBh, 13, 80, 30.2 aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ //
MBh, 13, 120, 4.1 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān /
MBh, 13, 146, 8.2 yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ //
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
MBh, 15, 16, 17.2 ṛju paśyati medhāvī putravat pāti naḥ sadā //
Rāmāyaṇa
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Rām, Ay, 38, 16.2 pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ //
Rām, Ay, 73, 5.2 abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha //
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Yu, 104, 24.2 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
Kāvyālaṃkāra
KāvyAl, 4, 21.2 rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau //
KāvyAl, 4, 27.2 pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ //
KāvyAl, 5, 39.1 bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave /
Kūrmapurāṇa
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 11, 254.1 pāhi mām amareśāni menayā saha sarvadā /
KūPur, 1, 23, 21.2 pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam //
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 1, 41, 22.2 aryamā daśabhiḥ pāti parjanyo navabhistapet /
KūPur, 1, 49, 37.1 eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
Liṅgapurāṇa
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 42, 29.1 vatsa vatsa mahābhāga pāhi māṃ parameśvara /
LiPur, 1, 42, 33.1 putra pāhi mahābāho devadeva jagadguro /
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 38.2 pāhi māṃ tata āryendra paribhūtā bhaviṣyati //
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 96, 107.1 ihāsmānpāhi bhagavan nityāhatamahābalaḥ /
LiPur, 1, 96, 110.2 ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ //
LiPur, 2, 5, 36.3 jaya deva jagannātha pāhi māṃ puṣkarekṣaṇa //
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
Matsyapurāṇa
MPur, 1, 19.2 so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt //
MPur, 1, 19.2 so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt //
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 1, 23.2 tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama //
MPur, 1, 23.2 tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama //
MPur, 1, 31.2 asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata //
MPur, 66, 9.2 etābhiḥ pāhi cāṣṭābhistanubhirmāṃ sarasvati //
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 68, 27.2 te te cānye ca devaughāḥ sadā pāntu kumārakam //
MPur, 83, 28.2 mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana //
MPur, 83, 43.2 dhānyaparvatarūpeṇa pāhi tasmānnagottama //
MPur, 84, 6.2 taddānakartṛkatvena tvaṃ māṃ pāhi nagottama //
MPur, 84, 8.2 tasmātparvatarūpeṇa pāhi saṃsārasāgarāt //
MPur, 86, 4.2 yasmādanantaphaladastasmātpāhi śiloccaya //
MPur, 86, 5.2 hemaparvatarūpeṇa tasmātpāhi nagottama //
MPur, 89, 8.2 ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no'niśam //
MPur, 90, 8.2 sadā ratnapradānena tasmānnaḥ pāhi parvata //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 92, 11.2 devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala //
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 102, 4.2 pāhi nas tvenasas tasmād ājanmamaraṇāntikāt //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Narasiṃhapurāṇa
NarasiṃPur, 1, 3.1 pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 5, 43, 15.1 pāti brahmādikāryam /
Suśrutasaṃhitā
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 5, 25.1 udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ /
Su, Sū., 5, 26.1 kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu /
Su, Sū., 5, 27.1 cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ /
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Su, Sū., 5, 29.1 vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam /
Su, Sū., 5, 30.2 etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Su, Utt., 32, 10.2 śūnyāgārāśritā devī dārakaṃ pātu pūtanā //
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Su, Utt., 34, 9.2 jalāśayālayā devī pātu tvāṃ śītapūtanā //
Su, Utt., 35, 9.2 goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā //
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 1, 2, 61.1 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
ViPur, 5, 5, 18.1 śiraste pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ /
ViPur, 5, 5, 21.1 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
ViPur, 5, 20, 90.1 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ /
Viṣṇusmṛti
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 407.2 kṣīrodhijaś cābjayoniḥ pāyād dhanvantaristathā //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 13.1 sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram /
BhāgPur, 1, 3, 16.1 nāvyāropya mahīmayyām apādvaivasvataṃ manum /
BhāgPur, 1, 8, 9.2 pāhi pāhi mahāyogin devadeva jagatpate /
BhāgPur, 1, 8, 9.2 pāhi pāhi mahāyogin devadeva jagatpate /
BhāgPur, 1, 9, 17.2 tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho //
BhāgPur, 2, 6, 38.2 ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca //
BhāgPur, 3, 12, 32.2 ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātum arhati //
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 20, 26.1 pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ /
BhāgPur, 3, 21, 19.2 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ //
BhāgPur, 4, 6, 43.2 viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇapaṭo yathā //
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 8, 7, 39.1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
BhāgPur, 11, 6, 27.2 salokāl lokapālān naḥ pāhi vaikuṇṭhakiṃkarān //
Bhāratamañjarī
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 13, 80.1 sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 509.2 pātumarhasi kaunteya pṛthvīṃ pṛthurivāparaḥ //
BhāMañj, 14, 5.2 pāhi sattvasudhāsindho prajāpatiriva prajāḥ //
BhāMañj, 15, 17.2 svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ //
Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 23.2 nāvyāropya mahīmayyāmapād vaivasvataṃ manum //
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
Kathāsaritsāgara
KSS, 1, 1, 2.2 sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ //
KSS, 2, 1, 1.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
KSS, 5, 1, 1.2 herambaḥ pātu vo vighnān svatejobhir dahann iva //
KSS, 6, 1, 1.2 muhur vibhāti śirasā sa pāyād vo gajānanaḥ //
Kālikāpurāṇa
KālPur, 56, 11.2 aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā //
KālPur, 56, 11.2 aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā //
KālPur, 56, 12.1 pātu co yamakāṣṭhāyāṃ do nairṛtyāṃ ca sarvadā /
KālPur, 56, 12.2 māṃ pātu to'sau pāścātye śaktir vāyavyadiggatā //
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
KālPur, 56, 14.1 māṃ vāmabāhau caḥ pātu hṛdi ṭo māṃ sadāvatu /
KālPur, 56, 14.2 taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu //
KālPur, 56, 15.1 yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā /
KālPur, 56, 15.2 śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā //
KālPur, 56, 16.1 candraghaṇṭā pātu yāmyāṃ yamabhītivivardhinī /
KālPur, 56, 16.2 nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ //
KālPur, 56, 17.2 kātyāyanī māṃ vāyavye pātu lokeśvarī sadā //
KālPur, 56, 18.2 mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī //
KālPur, 56, 19.1 netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ /
KālPur, 56, 19.2 brahmā māṃ pātu vadane padmayonir ayonijaḥ //
KālPur, 56, 20.2 gajavaktraḥ stanayugme pātu nityaṃ harātmajaḥ //
KālPur, 56, 21.1 vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ /
KālPur, 56, 21.2 mahāmāyā svayaṃ nābhau māṃ pātu parameśvarī //
KālPur, 56, 22.1 mahālakṣmīḥ pātu guhye jānunośca sarasvatī /
KālPur, 56, 23.1 agnijvālā tathāgneyyāṃ pāyānnityaṃ varāsinī /
KālPur, 56, 23.2 rudrāṇī pātu māṃ yāmyāṃ nairṛtyāṃ caṇḍanāyikā //
KālPur, 56, 24.1 ugracaṇḍā paścimāyāṃ pātu nityaṃ maheśvarī /
KālPur, 56, 24.2 pracaṇḍā pātu vāyavye kauberyāṃ ghorarūpiṇī //
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
KālPur, 56, 25.2 ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī //
KālPur, 56, 25.2 ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī //
KālPur, 56, 26.1 agrataḥ pātu māmugrā pṛṣṭhato vaiṣṇavī tathā /
KālPur, 56, 27.1 māheśvarī vāmapārśve nityaṃ pāyād vṛṣadhvajā /
KālPur, 56, 27.2 kaumārī parvate pātu vārāhī salile ca mām //
KālPur, 56, 28.1 nārasiṃhī daṃṣṭribhaye pātu māṃ vipineṣu ca /
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
KālPur, 56, 29.2 devāntaścibuke pātu pārśvayoḥ śaktipañcamaḥ //
KālPur, 56, 30.1 hā pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ /
KālPur, 56, 30.2 sarvendriyāṇi yaḥ pātu romakūpeṣu sarvadā //
KālPur, 56, 31.1 tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā /
KālPur, 56, 31.1 tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā /
KālPur, 56, 31.2 nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi //
KālPur, 56, 32.1 devādiḥ pātu māṃ vastau devāntaḥ stanakakṣayoḥ /
KālPur, 56, 32.2 etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ //
KālPur, 56, 35.2 dvitīyāṣṭākṣaro mantraḥ kavacaṃ pātu sarvataḥ //
KālPur, 56, 36.2 ṣaḍakṣarastṛtīyo 'yaṃ mantro māṃ pātu sarvadā //
KālPur, 56, 37.2 sarvasandhiṣu māṃ pātu durgā durgārtihāriṇī //
KālPur, 56, 40.2 oṃ kṣauṃ phaṭ ca mahāmāyā pātu māṃ sarvataḥ sadā //
KālPur, 56, 41.2 hrīṃ hūṃ sauṃ bhargadayitā dehaśūnyeṣu pātu mām //
KālPur, 56, 43.1 śivadūtī pātu nityaṃ hrīṃ sarvāstreṣu tiṣṭhatu /
KālPur, 56, 43.2 oṃ hāṃ hīṃ saścaṇḍaghaṇṭā karṇacchidreṣu pātu mām //
KālPur, 56, 45.1 oṃ aṃ śūlātpātu nityaṃ vaiṣṇavī jagadīśvarī /
KālPur, 56, 45.2 oṃ kaṃ brahmāṇī pātu cakrāt ca rudrāṇī tu śaktitaḥ //
KālPur, 56, 46.1 oṃ ṭaṃ kaumārī pātu vajrāttaṃ vārāhī tu kāṇḍataḥ /
KālPur, 56, 46.2 oṃ paṃ pātu nārasiṃhī māṃ kravyādebhyastathāstrataḥ //
KālPur, 56, 47.2 caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ /
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Kṛṣiparāśara
KṛṣiPar, 1, 229.2 asmābhirmānitā sarvaiḥ sāsmān pātu śubhapradā //
Mātṛkābhedatantra
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 7, 27.1 klīṃ bījaṃ me śiraḥ pātu tad ākhyātaṃ lalāṭakam /
MBhT, 7, 27.2 klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu //
MBhT, 7, 28.1 aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu /
MBhT, 7, 29.2 kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama //
MBhT, 7, 31.1 makāraṃ cāṅgulīḥ pātu lakāraṃ me nakhopari /
MBhT, 7, 33.1 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu /
MBhT, 7, 33.2 śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam //
MBhT, 7, 34.1 śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu /
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Narmamālā
KṣNarm, 2, 41.1 pāntu no bhagavatpādā jaghanyajanavatsalāḥ /
Rasaratnākara
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Skandapurāṇa
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 1.0 bradhnaḥ sūryastasya pādā raśmayaḥ pāntvavantu //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 1.0 avīn paśujanān pātīty avipaṃ śaktimaṇḍalam //
Dhanurveda
DhanV, 1, 167.1 śūlena pāhi no devi pāhi khaḍgeṇa cāmbike /
DhanV, 1, 167.1 śūlena pāhi no devi pāhi khaḍgeṇa cāmbike /
DhanV, 1, 167.2 ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 39.1 uvāca ślakṣṇayā vācā pāhi māṃ patidānataḥ /
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
GokPurS, 12, 104.2 bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ //
GokPurS, 12, 105.2 kapālī lokapālī vaḥ pātu nityaṃ mahābalaḥ //
Haribhaktivilāsa
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 1.0 pṛthivyās saṃspṛśas pāhīti rajatam adhastād adhikarṣati //
KaṭhĀ, 2, 4, 23.0 divas saṃspṛśas pāhīti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 15.0 prāṇam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 19.0 vyānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 21.1 prāṇasya tvā paraspāṃ cakṣuṣas tanvam pāhi /
KaṭhĀ, 3, 4, 23.0 apānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.5 sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam //
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 48.1 tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana /
SkPur (Rkh), Revākhaṇḍa, 85, 11.3 śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana //
SkPur (Rkh), Revākhaṇḍa, 103, 126.2 rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 6.2 prajāṃ ca pāti satataṃ pūjyamānā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 17.3 kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 19.2 kanakaprasave līnā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 20.2 śivapriyā śive saktā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 21.2 rathāṅgapāṇinā padmā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 22.2 smartṝṇāṃ yā sukhaṃ datte pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 23.2 parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 24.2 jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 25.2 madanonmādinī mukhyā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 26.2 raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 27.2 bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 28.2 abalā tvekabhāvā ca pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 29.2 ā brahmastambajananī pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 30.2 prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 194, 31.1 prasīda pāhi māṃ bhaktyā samyaksarge niyojaya /
SkPur (Rkh), Revākhaṇḍa, 221, 10.3 tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi //
SkPur (Rkh), Revākhaṇḍa, 221, 10.3 tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi //
Sātvatatantra
SātT, 2, 69.1 pātāmarān [... au3 Zeichenjh] viśvak [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 14, 2.0 narya prajāṃ me pāhi mānuṣān mā bhayāt pāhīti gārhapatyam //
ŚāṅkhŚS, 2, 14, 2.0 narya prajāṃ me pāhi mānuṣān mā bhayāt pāhīti gārhapatyam //
ŚāṅkhŚS, 2, 14, 3.0 atharya pituṃ me pāhi pitryān mā bhayāt pāhīty anvāhāryapacanam //
ŚāṅkhŚS, 2, 14, 3.0 atharya pituṃ me pāhi pitryān mā bhayāt pāhīty anvāhāryapacanam //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 7, 11.0 prāṇapā asi prāṇaṃ me pāhīti nāsike mukhaṃ ca //
ŚāṅkhŚS, 4, 7, 12.0 cakṣuṣpā asi cakṣur me pāhīti cakṣuṣī //
ŚāṅkhŚS, 4, 7, 13.0 śrotrapā asi śrotraṃ me pāhīti śrotre //
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 8, 3.2 pāhi māṃ yajñanyam ity ātmānam //
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //